SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Jain Educati एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स बालः इतरस्तु पण्डित इत्यर्थादुक्तम् ॥ सम्प्रति पुनरनयोरेव साक्षात् - स्वरूपं फलं चोपदर्शयन्नुपदेशमाह - बालस्स परस बालत्तं, अहम्मं पडिवजिआ । चिच्चा धम्मं अहम्मिट्ठे, नरएसूववज्जइ ॥ २८ ॥ धीरस्स परस धीरतं, सव्वधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववजई ॥ २९ ॥ तुलिआण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी ॥ ३० ॥ तिबेमि ॥ व्याख्या- 'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम् ' अज्ञत्वं, किं तदित्याह - 'अधर्म' धर्मविपक्षं विषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य, पठ्यते च - 'पडिवज्जिणो' त्ति प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य त्यक्त्वा' अप| हाय 'धर्म' विषयनिवृत्तिरूपं सदाचारं 'अहमिट्टे'त्ति प्राग्वत् 'नरके' सीमन्तकादावुपलक्षणत्वात् अन्यत्र वा दुर्गतावुत्पद्यते ॥ तथा धीः बुद्धिस्तया राजत इति धीरः - धीमान् परीषहाद्यक्षोभ्यो वा धीरः तस्य 'पश्य' प्रेक्षख 'धीरत्वं' धीरभावं, सर्व धर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचारतया खीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमेवाह - ' त्यक्त्वा' हित्वा अधर्म - विषयाभिरतिरूपमसदाचारं 'धम्मिट्ठे'त्ति इष्टधर्म्मा, यदिवा - अतिशयेन धर्मवानिति, इष्ठनि “विन्मतोर्तुगि" ( पा० ५ -३ - ६५ ) ति मतुब्लोपे धर्मिष्ठ इति देवेषूपपद्यत इत्याह ॥ यतश्चैवमतो यद्विधेयं तदाह - 'तोलयित्वा' इति प्राग्वत् 'बालभावं' वालत्वम् 'अवालं'ति भावप्रधानत्वान्निर्देशस्यावालत्वं धीरत्वं, 'चः' समुच्चये, एवेति प्राकृतत्वादनुखारलोपः 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान् national For Private & Personal Use Only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy