SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ SACROSACACANCCCCCCC याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्यमानत्वादर्थो-मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि । अर्थ वा-अभिधेयमाश्रित्य युक्तानि-यतिजनोचितानि 'शिक्षेत' अभ्यस्येत् , प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत आह-निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि चा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् , इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात् अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्-“दवाण सवभावा उवइट्टा जे जहा जिणिंदेहिं । तं तह सद्दहइ णरो दसणविणओ हवति तम्हां ॥१॥" शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्वरूपमाह-"णाणं सिक्खइ णाणं गुणेइ णाणण" त्ति सूत्रार्थः ॥ ८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहअणुसासिओ न कुप्पिज्जा, खंति सेवेज पंडिए।बालेहिं सह संसग्गि, हासं कीडं च वजए ॥९॥ (सूत्रम्) ___ व्याख्या-'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यादित्याह-क्षान्ति' परुषभाषणादिसहनात्मिका सेवेत' भजेत, पण्डाबुद्धिः सा सजाताऽस्येति पण्डितः, तथा 'क्षुद्रैः' बालैः शीलहीनैर्वा पार्श्वस्थादिभिः 'सह' समं 'संसग्गि' ति प्राकृ १ विनयव्याख्यानावसरे टीकायां निर्युक्तेः गाथे क्रमेण सप्तमी अष्टमी च. २ खुडेहिं इति टीका. ३ पण्डा तत्त्वानुगा बुद्धिरित्युक्तेः. Jain Educa Smr.jainelibrary.org t For Private & Personal Use Only ional
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy