SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् यत्तिः उत्तराध्य. तच तन्निजमेव निजकं च-ज्ञानादि तस्यैव बुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात् , वुद्धोक्तनिजकं, तदर्थयते-अभिलष तीत्येवंशीलः बुद्धोक्तनिजकार्थी सन् , पठन्ति च-'बुद्धवुत्ते णियागट्टि त्ति' बुद्धः-उक्तरूपैर्युक्तो-विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, ॥४६॥ I'पुत्ता य सीसा य समं विहित्ता' इति वचनात् , खरूपविशेषणमेतत् , नितरां यजनं यागः-पूजा यस्मिन् सोऽयं हानियागो-मोक्षः, तत्रैव नितरां पूजासम्भवात् , तदर्थी सन् , किमित्याह-'न निष्काश्यते' न बहिष्क्रियते, कुतश्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः ॥७॥ कथं पुनर्विनय एषयितव्य इत्याह६ाणिसंते सिया अमुहरि, बुद्धाणमंतिए सया।अट्ठजुत्ताणि सिक्खिज्जा, निरद्वाणि उ वज्जए ॥८॥(सूत्रम्)| व्याख्या-नितराम्-अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्याद्' भवेत् , तथा 'अमुखारिः' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा सर्वकालमर्यते-गम्यत इति अर्थः, अर्तेरौणादिकस्थन् (उषिकुषिगाऽर्तिभ्यस्थन् उ० दि|२-४) स च हेय उपादेयश्चोभयस्याप्यय॑माणत्वात् , तेन युक्तानि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादे १ पुत्रांश्च शिष्यांश्च समं विभज्य (विधाय). OSESSISSELASAPOSTOSAS ॥४६॥ Jain Education For Privale & Personal use only nelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy