________________
उत्तराध्य.
बृहद्वृत्तिः
॥४२॥
जायते, कस्य ?-जीवस्य, पुनः कीदृशस्य ?-प्रभवति-सम्बन्धिवस्तु तत्र तत्र खकृत्ये नियोक्तुं समर्थो भवतीति प्रभु- अध्ययनम् सस्य वा अप्रमोर्वा' उक्तविपरीतस्य, वाशब्दी समुच्चये, उभयोरपि संयोगसाम्यं प्रति कारणमाह-'मज्झंति ममजयाणस्स' चि ममेदं नगरजनपदादीति ममत्वमाचरतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धितया बाह्यवस्तनि तत्त्वतोऽभिष्वङ्ग एव सम्बन्धनसंयोगः, अनेन च काका कषायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च ब्रुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवति, आह-मिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कपायसत्तामात्रेणैव तद्धेतुख्यापनम् ?, उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च तत्तारतम्येनैव । बन्धतारम्यात्, उक्तं च-"जईभागगया मत्ता रागाईणं तहा चउक्कम्मे" इति, बाहुल्यापेक्षं च शुक्ला बलाकेत्यादि-16 वत कषायबहलस्य जीवस्येत्युच्यते, ततोऽकपायहेतुकत्वेऽप्यौपशमिकादिभावे नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते । आह-एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्त्वतः सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्य, तथापीन्द्रियमनसोः साक्षात्तायुक्तौ, अयं तु जीवस्येति न दोषः। अन्यस्त्वाह-संयुक्तकसंयोगोऽपि द्विष्ठत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि खपरधर्मः संयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयः संयुक्तकसंयोगः, इतरेतर
१ यतिभागगता मात्रा रागादीनां तथा चतुर्षु कर्मसु.
45-4%969
॥४२॥
15-500-00-
Jain Education Insional
For Privale & Personal use only
M
ainelibrary.org