________________
उत्तराध्य.
बृहद्वृत्तिः
॥४०॥
SAGARAASANSAR
उच्यन्ते, 'भाववियाणणमणुयत्तणा उ भत्ती गुरूण बहुमायो । दक्खत्तं दक्खिण्णं सीलं कुलमुजमो लज्जा ॥१॥ अध्ययनम् सुस्सूसा पडिपच्छा सुणणं गहणं च इहणमवाओ। धरणं करणं सम्म एमाई होति सीसगुणा ॥२॥ इति गाथार्थः ॥ ५८॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः खरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह
एवं नाणे चरणे सामित्ते अप्पणो उ(य)पिउणोत्ति।मझं कुलेऽयमस्स य अहयं अभितरो मित्ति॥५९॥ ४॥ व्याख्या-'एवम' अनन्तरोक्तबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने ज्ञानविषयः 'चरणे' चरणविषयः. आत्म
न उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः, अत्र भावना-ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिनिराश्रयस्य निर्वि-11 षयस्य च ज्ञानस्थासम्भवादवश्यं ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन बाह्येन तद्द्वारकः संयोग इत्युभयसंयोगः। एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाह्येन संयोग इत्युभयसम्बन्धनसंयोगः, अय-13 माक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह-स्वामित्वेन' स्वामित्वविषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप? इत्याह-'आत्मनः' मम 'चः' पूरणे, 'पितुः' जनकख, पुत्र इति गम्यते, एवंविधोलेखव्यङ्ग्ये, अत्रात्मनः पित्रा सहात्मकद्वारकः खखामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारका, मम पितुरयं,
* ॥४०॥ | १ भावविज्ञानमनुवर्त्तना तु भक्तिर्गुरूणां बहुमानः । दक्षत्वं दाक्षिण्यं शीलं कुलमुद्यमो लज्जा ॥१॥ शुश्रूषा प्रतिपृच्छा श्रवणं अहणं चेहनमपायः । घरणं करणं सम्यक् एवमाद्या भवन्ति शिष्यगुणाः ।। २ ॥२ मज्झायं कुलयस्सय अयं अभंतरोमिति स (स्थात् ).
Jain Education
a
l
For Privale & Personal Use Only
inelibrary.org