SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य.. देवाणं होइ नायबो ॥१॥ ओदइय खओवसमोओवसमियपारिणामिओबीओ। उदइयखइयपारिणामियखओवसमो| अध्ययनम् द भवे तइओ ॥२॥ एए चेव वियप्पा णरतिरिणरएसु हुंति बोद्धव्वा । एए सच्चे मिलिया बारस होती भवे भेया ॥३॥" बृहद्वृत्तिः पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात् , तस्यामेव च तत्सम्भवात् , तथा चाह-“ओदइए ओवसमिए ॥३६॥ खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयवो ॥" अन्यथाऽपि च त्रिभिः सम्भवति, है तद्यथा-औदयिकन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम् , उक्तं हि-"उदैइय खइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-“खाइय तह परिणामा सिद्धाणं होति नायबा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहु:-"एए संजोएणं भावा पन्नरस होति नायबा। है १ औदयिकः क्षायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदयिकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः | ॥२॥ एत एव विकल्पा नरतिर्यग्नरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः ॥ ३ ॥ २ औदयिक औपशमिकः क्षायोपशमिकः क्षायिकश्च पारिणाभिकः । उपशमश्रेणिगतस्यैष विकल्पो मुणितव्यः ॥१॥ ३ औदयिकः क्षायिकः पारिणा| मिको भावा भवन्ति केवलिनामेव । ४ क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातव्यौ। ५ एते संयोगेन भावाः पञ्चदश भवन्ति ज्ञातव्याः । केवलिसिद्धोपशमश्रेणिषु सर्वासु च गतिपु ॥ १॥ Sandale For Privale & Personal use only orary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy