________________
उत्तराध्य..
देवाणं होइ नायबो ॥१॥ ओदइय खओवसमोओवसमियपारिणामिओबीओ। उदइयखइयपारिणामियखओवसमो| अध्ययनम्
द भवे तइओ ॥२॥ एए चेव वियप्पा णरतिरिणरएसु हुंति बोद्धव्वा । एए सच्चे मिलिया बारस होती भवे भेया ॥३॥" बृहद्वृत्तिः
पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात् , तस्यामेव च तत्सम्भवात् , तथा चाह-“ओदइए ओवसमिए ॥३६॥ खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयवो ॥" अन्यथाऽपि च त्रिभिः सम्भवति,
है तद्यथा-औदयिकन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम् , उक्तं हि-"उदैइय
खइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-“खाइय तह परिणामा सिद्धाणं होति नायबा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत
एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहु:-"एए संजोएणं भावा पन्नरस होति नायबा। है १ औदयिकः क्षायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदयिकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः |
॥२॥ एत एव विकल्पा नरतिर्यग्नरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः ॥ ३ ॥ २ औदयिक औपशमिकः क्षायोपशमिकः क्षायिकश्च पारिणाभिकः । उपशमश्रेणिगतस्यैष विकल्पो मुणितव्यः ॥१॥ ३ औदयिकः क्षायिकः पारिणा| मिको भावा भवन्ति केवलिनामेव । ४ क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातव्यौ। ५ एते संयोगेन भावाः पञ्चदश भवन्ति ज्ञातव्याः । केवलिसिद्धोपशमश्रेणिषु सर्वासु च गतिपु ॥ १॥
Sandale
For Privale & Personal use only
orary.org