________________
मानसामीप्ये वर्तमानवद् वे' (पा०३-३-१३१) ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' |2|| संक्षेपेणेति गाथार्थः ॥ ५४ ॥ तत्र तावदात्मसंयोगमाह
ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए अछविहो अत्तसंजोगो॥५५॥ al व्याख्या-'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिक तथा शायोपशमिके च परिणामसन्निपाते 8
च, सर्वत्र संयोग इति प्रक्रमः, तत एष 'पड्डिधः' षडेदः, आत्मभिः-आत्मरूपैःसंयोग इति सम्बन्धनसंयोगः आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण | सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन,त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुर्भिस्त्रिभिरे(वमेव चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्रच त्रिकभङ्गक एकः चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च-"ओदइय खओवसमोतइओ पुण पारिणामिओ भावो। एसोपढमवियप्पो १ औदयिकः क्षायोपशमिकः तृतीयः पुनः पारिणामिको भावः । एष प्रथमविकल्पो देवानां भवति ज्ञातव्यः ॥१॥
Sain Educ
a
tional
For Privale & Personal Use Only
W
ww.jainelibrary.org