SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ ३३॥ च जीवत्वादिखरूपानुभवनं प्रति प्रह्वीभवनं परिणामः, 'एदोद्रलोपा विसर्जनीयस्ये' ति विसर्गलोपः, 'स' मिति संहतरूपतया नीति-नियतं पतनं-गमनं, कोऽर्थः?-एकत्र वर्तनं, सन्निपातः-औदयिकादिभावानामेव द्यादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड् विधा:-प्रकारा अस्येति पनिधो भवति 'अनादेशः' सामान्यं, सामान्यत्वं चौदयिकादीनां गतिकषायादिविशेषेष्वनुवृत्तिधर्मकत्वाद्, अनादेशस्य पड्डिधत्वे तद्विषयः संयोगोऽपि षड्डिध इत्युक्तं भवति इति गाथार्थः ॥४८॥ इदानीमादेशविषयं तमेव भेदत आहआएसो पुण दुविहो अप्पिअववहारऽणप्पिओ चेव । इक्किको पुण तिविहो अत्ताण परे तदुभए य ॥४९॥ व्याख्या-'आदेशः' अभिहितरूपः, पुनःशब्दो विशेषणे, 'द्विविधः' द्विभेदः, कथमित्याह-'अप्पियववहारणप्पिओ चेव त्ति व्यवहारशब्दोऽत्र डमरुकमणिन्यायेनोभयत्र सम्बध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात् समासः, अनर्पितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भावः खाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अन-12 र्पितस्तु वस्तुनःसाधारणत्वेऽपि निराधार एव प्ररूपणार्थ विवक्षितो यथा-सर्वभावप्रधानः क्षायिको भावः। अनयोरपि भेदानाह-'एकैकः' इत्यर्पितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह-'अत्ताण' त्ति आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च, विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम, EXCCCCC5% 94ACOCCACHER Sain Education clonal For Privale & Personal Use Only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy