________________
उत्तराध्य. वन्ति ५, युग्मप्रदेशं घनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र च षट्प्रदेशस्य प्रतरायतस्यैवोपरि तथैव । अध्ययनम् बृहद्वृत्तिः
तावन्तोऽणवः स्थाप्याः, ततो द्विगुणाः पट् द्वादश भवन्ति ६ । परिमण्डलमुक्तन्यायतो विभेदमेव, तत्र प्रतरपरि
मण्डलं विंशतिप्रदेश विंशतिप्रदेशावगाढं च, तत्र च प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैकः स्थाप्यः, ॥२९॥
मीलिताश्चैते विंशतिर्भवन्ति,स्थापना-१,नना घनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्प्रदेशावगाढं च, तत्र च तस्या एव विंशतेरु- bdo परि तथैव विंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति २। इत्थं चैषां प्ररू
पणमितोऽपि न्यूनदेशतायां यथोक्तसंस्थानासम्भवात्, न चैतान्यतीन्द्रियत्वेनातिशायिगम्य-
त्वात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव 0000 दर्शितानीति गाथात्रयभावार्थः ॥ ३९-४०-४१ ॥ ६|उक्तः परमाणूनामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाह
धम्माइपएसाणं पंचण्ह उ जो पएससंजोगो। तिण्ह पुण अणाईओ साईओ होति दुण्हं तु ॥४२॥ | व्याख्या-धर्मादीनां-धर्माधर्माकाशजीवपुद्गलानां प्रदेशाः-उक्तरूपा धर्मादिप्रदेशास्तेषां, 'पञ्चानाम्' इति
T ॥२९॥ सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तुः' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धस्तथा तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः,असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगाख्यः
Jain Educa
t
ional
For Privale & Personal Use Only
dainelibrary.org