SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ . ओजः . मिरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्याः, स्थापना-१ मा युग्मप्रदेशं प्रतरचतुरस्रं च चतुष्प्रदेशं चतुष्प्रदेशावगाढंच, तत्र चतिर्यग्निरन्तरं द्विप्रदेशे द्वे पती स्था प्येते, स्थापना २, प्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदे शावगाढं च, तत्र च नवप्रदेशस्य प्रतरचतुरस्रस्यैवाध उपरि च तथैव नव नवा णवःस्थाप्याः,तत स्त्रिगुणा नव ससविंशतिर्भवति ३, युग्मप्रदेशं घनचतुरस्रम् अष्टप्रदेशमष्टप्रदेशावगाढं च, तत्र चतु प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थाप्याः, ततो द्विगुणाश्चत्वारोऽष्टौ भवन्ति ४ । ओजःप्रदेशं श्रेण्यायतं त्रिप्रदेश |त्रिप्रदेशावगाढं च, तत्र च तिर्यग निरन्तरास्त्रयोऽणवः स्थाप्याः, स्थापना १, | युग्मप्रदेशं श्रेण्यायतं द्विप्रदेशं द्विप्रदेशावगाढं च, तत्र च तथैवाणुद्वयं न्यस्यते, स्थापना २, || 0 | ओजःप्रदेशं प्रतरायतं पञ्चदशप्रदेशं पश्चदशप्रदेशावगाढं च, तत्र प्राग्वत् पवित्रये पञ्च पञ्चाणवः स्थाप्याः, स्थापना ३, ४ नानानाना युग्मप्रदेशं प्रतरायतं षट्प्रदेशं षट्प्रदेशावगाढं च, तत्र च प्राग्वत् पतिद्वये त्रयस्त्रयोऽणवः स्थाप्याः, स्थापना ४, 11.1 ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदेशं पञ्चच-|| 000 त्वारिंशत्प्रदेशावगाढं च, तत्र पञ्चदशप्रदेशस्य प्रतरायतस्यैवाध उपरि च तथैव पञ्चदश पञ्चदशा णवः स्थाप्याः, ततस्त्रिगुणाः पञ्चदश पञ्चत्वारिंशद्भ Jain Educat For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy