________________
अध्ययनम्
उत्तराध्य. न्ये, तदुपरि चत्वारोऽधस्ताच तावन्त एवाणवः स्थाप्याः, एते मीलिता द्वात्रिंशद्भवन्ति ४। ओजःप्रदेशं प्रतरत्र्यस्त्रं
त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरमणुद्वयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, स्थापना १ बृहद्वत्तिः
7 युग्मप्रदेशं प्रतरत्र्यसं षट्प्रदेशं पदप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत ॥२८॥
आद्यस्याधस्तादधऊर्ध्वभावेन द्वयं द्वितीयस्य त्वध एकोऽणुःस्थाप्यः, स्थापना २ ओजःप्रदेशं धनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढं च, तत्र च तिर्य
ग्निरन्तराः पञ्चाणवो न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तियगेव चत्वारस्त्रयो द्वावेकश्चाणुः स्थाप्यन्ते, स्थापना, अस्य च प्रतरस्योपरि सर्वपतिवन्त्यान्त्यपरमाणुपरिहारेण दश, तथैव तेषामुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्याः, तेषां स्थापनाः, गनगन
नी एते मीलिताः पञ्चत्रिंशद्भवन्ति ३,009
युग्मप्रदेशं घनत्र्यत्रं चतुष्प्रदेशं 100 चतुष्प्रदेशावगाढं च, तत्र च प्रतर
व्यस्र एव त्रिप्रदेशे एकतरस्योपर्येकोPऽणुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति ४ । ओजःप्रदेशं प्रतरचतुरस्र नवप्रदेशं नवप्रदेशावगाढं च, तत्र च तिर्य
२८॥
JainEducatio
Plainelibrary.org
For Private & Personal Use Only
n ational