________________
पुरिसो मिलितो, मूलदेवेण पुच्छितो-कहिं जासि ?, तेण भण्णति-विण्णायतडंमि, मूलदेवेण भण्णति-दोऽवि समं बच्चामोत्ति, तेण संलत्तं-एवं भवउत्ति, दोऽवि पट्टिया,अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो विचिंतेइ-एसो मम संबलेण संविभागं करेहित्ति, इहि सुते परे ताए आसाए वचति, ण से किंचि देइ, तइयदिवसे छिण्णा अडवी, मूलदेवेण पुच्छितो-अस्थि एत्थ अब्भासे गामो ?, तेण भण्णति-एस णाइदूरे पंथस्स गामो, मूलदेवेण भणितो-तुमं कत्थ वससि ?, तेण भण्णति-अमुगत्थ गामे, मूलदेवेण भणितो-तो खाइ अहं एवं गामं बच्चामि, तेण से पंथो उवदिट्टो, गओ तं गाम मूलदेवो, तत्थऽणेण भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य कालो वदृति, सो य गामातो निगच्छइ, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेण य संवेगमा
१ पुरुषो मिलितः, मूलदेवेन पृष्टः-क यासि ?, तेन भण्यते-बेन्नाकतटे, मूलदेवेन भण्यते-द्वावपि समं व्रजाव इति, तेन संलप्तम्दएवं भवत्विति, द्वावपि प्रस्थिती, अन्तरा चाटवी, तस्य पुरुषस्य शम्बलमस्ति, मूलदेवो विचिन्तयति-एष मम शम्बलेन संविभाग
करिष्यति, इदानीं श्वः परेछुः तयाऽऽशया ब्रजति, न तस्मै किञ्चिद्ददाति, तृतीयदिवसे छिन्नाऽटवी, मूलदेवेन पृष्टः-अस्त्यत्राभ्यासे ४ प्रामः ?, तेन भण्यते-एष नातिदूरे पथो प्रामः, मूलदेवेन भणित:-त्वं कुत्र वससि ?, तेन भण्यते-अमुष्मिन् प्रामे, मूलदेवेन |भणितः—तदा कथया ( गच्छा ) हमेनं प्रामं व्रजामि, तेन तस्मै पन्था उपदिष्टः, गतस्तं प्रामं मूलदेवः, तत्रानेन भिक्षां हिण्डमानेन कुल्माषा लब्धाः, प्रपन्नश्च (संपन्नश्च ) कालो वर्त्तते, स च प्रामानिर्गच्छति, साधुश्च मासक्षपणपारणकेन भिक्षानिमित्तं प्रविशति, तेन च संवेगमा
Jain Education
Milional
For Privale & Personal use only
Jainelibrary.org