SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य बृहद्वृत्तिः ॥२१९ ॥ अच्छा, गणिया माऊए अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेढिउं गन्भगिहं, मूलदेवो अइसंभ्रमेण सयणीयस्स हिट्ठा णिलुक्को, तेण लक्खितो, देवदत्ताए दासचेडीतो संवृत्तातो अचलस्स सरीरऽब्भंगादि घेतुं उवट्ठिया, सो य तंमि चेव सयणीए टियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अभंगेहि, तातो भणंतिविणासिज्जइ सयणीयं, सो भणइ- अहं एत्तो उक्किद्वतरं दाहामो, मया एवं सुविणो दिट्ठो, सयणीय-भंगणउचलणहाणादि कायचं, ताहिं तथा कथं, ताहे ण्हाणगोल्लो मूलदेवो अयलेण वालेसु गहाय कहितो, संलत्तो यऽणेण - वच्च मुक्कोऽसि, इयरहा ते अज्ज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुजाहि (त्ति) अयलाभिहितो तओ मूलदेवो अवमाणितो लजाए निग्गओ उज्जेणीए, पत्थयणविरहितो वेन्नायडं जतो पत्थितो, एगो से १. तिष्ठति, गणिकामात्रा च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बहुपुरुषसमग्रो वेष्टयित्वा गर्भगृहं, मूलदेवोऽतिसंभ्रमेण शयनीयस्याधस्तान्निलीन:, तेन लक्षितः, देवदत्तया दासचेट्यः समुक्ताः भचलस्य शरीराभ्यङ्गादि गृहीत्वोपस्थिताः, स च तस्मिन्नेव | शयनीये स्थितनिषण्णो भणति -अत्रैव शयनीये स्थितमभ्यङ्गय, ता भणन्ति - विनाश्यते शयनीयं स भणति – अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्त्तनस्नानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा स्नानविलेपनार्द्रा मूलदेवोऽचलेन वालेषु गृहीत्वाऽऽकृष्टः, संलप्तश्चानेन ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि मादृशो भवेस्तदैवं मुध्वेरिति अचलाभिहितस्ततो मूलदेवोऽवमतो लज्जया निर्गत उज्जयिन्याः, पथ्यदनरहितः बेन्नातटं यतः प्रस्थितः, एकस्तस्य Jain Educationtional For Private & Personal Use Only असंस्कृता. ४ ॥२१९॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy