________________
उत्तराध्य.
बृहद्वृत्तिः
॥२२०॥
वणेणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलाभितो, भणियं चऽणेणं-'धन्नाणं खु नराणं कोम्मासा हुंति असंस्कृता. साहुपारणए' देवयाए अहासन्निहियाए भण्णति-पुत्त ! एतीए गाहाए पच्छद्धे जं मग्गसि तं देमि, 'गणियं च देवदत्तं दंतिसहस्सं च रजं च ॥१॥' देवयाए भण्णति-अचिरेण भविस्सतित्ति, ततो गतो मूलदेवो बेन्नायडं, तत्थ खत्तं खणंतो गहितो, वज्झाए नीणिजइ, तत्थ पुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासमागतो, पट्टिदायणं रजे अहिसित्तो राया जाओ, सो पुरिसो सहाविओ, सो अणेण भणितो-तुझं तणियाए आसाते आगतो अहं, इहरहा अहं अंतराले चेव विवजंतो, तेण तुझं एस मया गामो दत्तो, मा य मम सगासं एजसुत्ति, पच्छा उज्जेणीएण रपणा सद्धिं पीतिं संजोएति, दाणमाणसंपूतियं च काउं देवदत्तं अणेण मग्गितो, तेण पञ्चुवगा
१. पन्नेन परया भक्त्या तैः कुल्माषैः स साधुः प्रतिलम्भितः, भणितं चानेन-'धन्यानामेव नराणां कुल्माषाः साधुपारणके भवन्ति। देवतया यथासन्निहितया भण्यते-पुत्र ! एतस्या गाथायाः पश्चार्थेन यन्मार्गयसि तद्ददामि-गणिकां च देवदत्ता दन्तिसहस्रं च राज्य च॥१॥ देवतया भण्यते-अचिरेण भविष्यतीति, ततो गतो मूलदेवो बेन्नातट, तत्र क्षत्रं खनन् गृहीतः, वध्यायां नीयते, तत्र पुनः अ| पुत्रो राजा मृतः, अश्वोऽधिवासितः, मूलदेवसकाशमागतः, पृष्ठिदानं राज्येऽभिषिक्तो राजा जातः, स पुरुषः शब्दितः, सोऽनेन ॥२२०॥
भणितः त्वत्सत्कयाऽऽशया आगतोऽहम् , इतरथा अहमन्तराल एव व्यपत्स्ये, तेन तुभ्यमेष मया ग्रामो दत्तः, मा च मम सकाशमायासी| रिति, पश्चादुज्जयिनीयेन राज्ञा सार्ध प्रीति संयोजयति, दानमानसत्कारं (सम्पूजितां ) च कृत्वा देवदत्तामनेन मार्गितः, तेन प्रत्युपका
Sain Education
a
l
For Privale & Personal use only
Webrar og