SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रस्तताध्ययनम् , इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तता पनि स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनियुक्तश्च प्रस्ताव इति मन्यमानः संयोग इत्यायं पदं | स्पृशन्निक्षेप्तुमाह नियुक्तिकृत् संजोगे निक्खेवो छक्को दुविहो उ दवसंजोगे । संजुत्तगसंजोगो नायवियरेयरो चेव ॥३०॥ व्याख्या-'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, पटू परिमाणमस्येति पटकः प्रास नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच नोक्ताः, अत्र व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरब्धं, न व्याख्या युज्यते ततः॥॥डत्या वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम् ॥ २॥ स्वादस्तीत्यादिको वादः म नयो न च विमुच्याय, द्रव्यपर्यायवादिनौ ॥३॥ अतश्चैतद्वयोपेतं, खं मतं समदाहतमा श्चैितद्वयोपेतं, खं मत समुदाहृतम् । साततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः॥४॥ ते हि तीर्थविधी सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविग "" ते ॥५॥ उत्पत्तिविगमावत्र, मतं पर्यायवादिनः। द्रव्यार्थिकस्य तु प्रौव्यं, मातृकाख्यपदत्रये " त्वमन्वयित्वेन, मृदो यद्दू घटादिषु । तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ॥ ७ ॥ Jain Education International For Privale & Personal use only Nainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy