________________
उत्तराध्य. तेन पञ्चदशविध योजनाकरणं, योजयति ह्येतत्पञ्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मणवयणकाय- असंस्कृता.
किरिया पन्नरसविहा उ झुंजणाकरण"मिति गाथार्थः ॥ २०४ ॥ येन करणेनात्र प्रकृतं तदाहबृहद्वृत्तिः
कम्मगसरीरकरणं आउअकरणं असंखयं तं तु । तेणऽहिगारो तम्हा उ अप्पमाओ चरित्तंमि ॥२०५॥ ॥२०५॥
B व्याख्या-'कर्मकशरीरकरणं' कार्मणदेहनिवर्त्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमित्याह-'आयुःकर-2 हणम्' इति आयुषः-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पु
नरायुःकरणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः-"फुट्टा तुट्टा व इहं पडमादी संधयंति णयणिउणा । सा कावि णत्थि णीई संधिजइ जीवियं जीए ॥१॥" एवं च 'खरूपतो हेतुतो विषयतश्च व्याख्येति | खरूपतो हेतुतश्च 'उत्तरकरणेण कय मित्यादिना ग्रन्थेन व्याख्यातम् , अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदर्शनेन विषयतः, इदानीं तूपसंहारमाह-'तेणऽहिगारोत्ति 'तेने'त्यायुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उत्ति तस्मात् तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः–यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ॥ २०७॥ एवं च व्याख्यातं संस्कृतम्,
॥२०५॥ १ मनोवचनकायक्रिया पञ्चदशविधं तु योजनाकरणम् । २ स्फुटिताखटिता वा इह पटादयः संदधति नयनिपुणाः । सा कााचनास्ति नीतिः संधीयते जीवितं यया ॥१॥
rwww.jainelibrary.org
For Private & Personal use only
Jain Education International