________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०१॥
न च तानि विस्तरतो वक्तुं शक्यानि अत आह— 'चतुर्विधं' चतूरूपम्, 'इदम्' इत्युत्तरकरणं, समासेन, उच्यत इति शेषः, तदेवाह - 'सङ्घातना च' संघातनाकरणं 'परिशाटना च' परिशाटनाकरणं 'मिस्से 'ति मिश्रं सङ्घातनाप| रिशाटन करणं तथैव 'प्रतिषेधः' इति सङ्घातना परिशाटनाशून्यम्, अमीषां चोदाहरणानि दर्शयन्नाह - पटे सङ्घातनैव तन्तुसङ्घातनिष्पन्नत्वात्तस्य, शङ्ख परिशाटनैव परिशाट्यमानत्वादेवास्य, शकटे उभयं यतस्तत्र किञ्चित्सङ्गात्यते | कीलिकादि किञ्चिच्च परिशाय्यतेऽधिकत्वगादि, स्थूणानामुभयाभावः तथा च 'उड्डतिरिच्छाणं 'ति भावप्रधानत्वादस्योर्ध्वतिर्यक्त्वयोः करणं, चशब्दान्नमनोन्नमनादि च तत्रोत्तरकरणं च न तु सङ्घातनापरिशाटना च, आह| इदमप्यजीवानां क्रियत इत्यजीवकरणमेव, तत्कथमस्य जीवकरणत्वेनोपन्यासः १, उच्यते, जीवेन क्रियत इति विधक्षया जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः ॥ १९३ - १९४ ॥ अजीवप्रयोगकरणमाहअजियप्पओगकरणं दवे वण्णाइयाण पंचन्हं । चित्तकर (णं) कुसुंभाईसु विभासा उ सेसाणं ॥ १९५ ॥
व्याख्या - अस्याक्षरार्थः सुगमः ॥ १९७ ॥ भावार्थस्त्वयं-जं जं णिज्जीवाणं कीरs जीवप्पओगओ तं तं । वण्णादि रूवकम्मादि वावि तदजीवकरणन्ति ॥ १ ॥ उक्तं द्रव्यकरणं, क्षेत्रकरणमाहण विणा आगासेणं कीरइ जं किंचि खित्तमागासं । वंजणपरिआवन्नं उच्छुकरणमाइअं बहुहा ॥ १९६ ॥ १ यद्यन्निर्जीवानां क्रियते जीवप्रयोगतस्तत्तत् । वर्णादि रूपकर्मादि वाऽपि तदजीवकरणमिति ॥ १ ॥
Jain Educationtional
For Private & Personal Use Only
असंस्कृता.
४
॥२०१॥
www.jainelibrary.org