________________
सेणमवर्ल्ड पोग्गलपरियट्ट देसूणं ॥ २ ॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो । भवाण होज साडो सेलेसीचरिमसमयंमि ॥ ३॥ गतं जीवमूलप्रयोगकरणम् , उत्तरप्रयोगकरणमाह
इत्तो उत्तरकरणं सरीरकरणं पओगनिप्फन्नं। तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ १९३॥ संघायणा य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणा उड्कृतिरिच्छाण करणं च ॥१९४॥ ___ व्याख्या-'इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण'मिति उत्तरप्रयोगकरणम् , उच्यते इति गम्यते, तत्कतरदित्याह-शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः-वीर्यान्तरायक्षयोपशमजजीववीर्यजनितो व्यापारः तेन निष्पन्नं शरीरकरणप्रयोगनिष्पन्नम् , अत एव शरीरनिष्पत्त्यपेक्षयाऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम् , इदमत्र
तात्पर्यम्-संसारिणां कार्याणि विसशरूपाणि बहनि दृष्टानि, अतस्तत्साधनैरपि करणैर्बहुभिरेव भवितव्यं, तष्टेनापार्धः पुद्गलपरावर्तों देशोनः ॥२॥ तैजसकार्मणयोः पुनः संतानानादितो न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥३॥ I[ उभयं अनादिणिहणं संतं भव्वाण होज केसिंचि । अन्तरमनादिभावादचन्तविजोगतो न यसिं ॥४॥] उभयमनादिनिधनं सान्तं भव्यान |भवेत्केषाञ्चित् । अन्तरमनादिभावादत्यन्तावियोगतो नैवानयोः ॥ ४ ॥
Jain Ede
For Privale & Personal use only
holn.jainelibrary.org