SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१९॥ देहोभावेऽवि तो परभवो सो। चुतिसमए उण देहो न विग्गहो जइ स को होउ ? ॥ ८॥ इदाणिं अंतरं असंस्कृता. संघायंतरकालो जहण्णयं खुड्डयं तिसमऊणं । दो विग्गहंमि समया तइयो संघायणासमओ ।। ९॥ तेहूणं खुडभवं धरिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विण्णेओ ॥१०॥ इदाणिं संघायपरिसाडंतरं-उभयंतरं जहण्णं समओ णिविग्गहेण संघाए । परमं सतिसमयातिं तेत्तीसं उदहिणामाई ॥११॥ अणुभविउं देवा-2 दिसु तेत्तीसमिहागयस्स ततियंमि। समए संघाययतो दुविहं साडंतरं वोच्छं॥ १२॥ खुडु(डा)गभवग्गहणं जहण्णमुकोसयं च तेत्तीसं । तं सागरोवमाइं संपुण्णा पुचकोडी य ॥१३॥ आह-इह क्षुलकभवग्रहणं पूर्णमौदारिकसर्वशाटयोजघन्यमन्तरमुक्तं, तच 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः १, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडो'त्ति, सद्युत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प १ देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ ८॥ इदानीमन्तरं-संघातान्तरकालो जधन्यं क्षुल्लकस्त्रिसमयोनः । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ९ ॥ तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेण वा । गत्वा प्रथमसमये संघातयतः स विज्ञेयः ॥ १० ॥ इदानीं संघातपरिशाटान्तरम्-उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते । परमं सत्रिस|मयात्रयस्त्रिंशदुदधयः ॥ ११ ॥ अनुभूय देवादिपु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ १२ ॥ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी च ॥ १३ ॥ ॥१९॥ For Private & Personal Use Only ainesbrary.org JainEducatioIPI
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy