________________
उत्तराध्य. बृहद्वृत्तिः ॥१९॥
देहोभावेऽवि तो परभवो सो। चुतिसमए उण देहो न विग्गहो जइ स को होउ ? ॥ ८॥ इदाणिं अंतरं
असंस्कृता. संघायंतरकालो जहण्णयं खुड्डयं तिसमऊणं । दो विग्गहंमि समया तइयो संघायणासमओ ।। ९॥ तेहूणं खुडभवं धरिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विण्णेओ ॥१०॥ इदाणिं संघायपरिसाडंतरं-उभयंतरं जहण्णं समओ णिविग्गहेण संघाए । परमं सतिसमयातिं तेत्तीसं उदहिणामाई ॥११॥ अणुभविउं देवा-2 दिसु तेत्तीसमिहागयस्स ततियंमि। समए संघाययतो दुविहं साडंतरं वोच्छं॥ १२॥ खुडु(डा)गभवग्गहणं जहण्णमुकोसयं च तेत्तीसं । तं सागरोवमाइं संपुण्णा पुचकोडी य ॥१३॥ आह-इह क्षुलकभवग्रहणं पूर्णमौदारिकसर्वशाटयोजघन्यमन्तरमुक्तं, तच 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः १, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडो'त्ति, सद्युत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प
१ देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ ८॥ इदानीमन्तरं-संघातान्तरकालो जधन्यं क्षुल्लकस्त्रिसमयोनः । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ९ ॥ तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेण वा । गत्वा प्रथमसमये संघातयतः स विज्ञेयः ॥ १० ॥ इदानीं संघातपरिशाटान्तरम्-उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते । परमं सत्रिस|मयात्रयस्त्रिंशदुदधयः ॥ ११ ॥ अनुभूय देवादिपु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ १२ ॥ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी च ॥ १३ ॥
॥१९॥
For Private & Personal Use Only
ainesbrary.org
JainEducatioIPI