SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ समऊणाणि,-दो विग्गहमि समया समओ संघायणाय तेहूणं । खुड्डागभवग्गहणं सचजहन्नो ठितीकालो ॥१॥ उक्कोसो समऊणो जो सो संघयणासमयहीणो। किह ण दुसमयविहीणो साडणसमए विहीणंमि! ॥२॥ भण्णति भवचरिमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमतो तदूणो ण कालोत्ति ॥३॥ जइ परपढमे साडो णिविग्गहतो य तंमि संघातो। णणु सवसाडसंघायणातो समए विरुद्धातो ॥४॥ आचार्य आह-जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पन्नं । तो परभवादिसमए मोक्खादाणाण ण विरोहो ॥ ५॥ चुतिसमए णेहभवो इह-* देहविमोक्खतो जहातीतो। जइ परभवोवि ण तहिं तो सो को होउ संसारी ? ॥ ६॥णणु जह विग्गहकाले | देहाभावेऽवि परभवग्गहणं । तह देहाभामिवि होजेहभयोऽवि को दोसो ? ॥ ७ ॥ चिय विग्गहकालो 3 १ समयोनानि-द्वौ विग्रहे समयौ समयः संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ उत्कृष्टः समयोनः यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमये विहीने ? ॥ २ ॥ भण्यते भवचरमेऽपि समये संघातशाटने एव ।। परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥ ३ ॥ यदि परभवप्रथमे शाटो निर्विग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने | समये विरुद्धे ॥ ४॥ यस्माद्विगच्छद्विगतमुत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोर्न विरोधः ॥ ५ ॥ च्युतिसमये नेहभव, इहदेहविमोक्षतो यथाऽतीत: । यदि परभवोऽपि न तत्र तत: स को भवतु संसारी ? ॥ ६॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिहभवोऽपि को दोषः ॥ ७ ॥ यत एव विग्रहकालः ****公*K*KK亭六孝44-广TAYS उत्तराष्य.३४ JainEducation For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy