SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. 18 वत्येव, कालान्तरादि त्रयाणामित्यस्यायमर्थः-त्रयाणां सङ्घातनापरिशाटनोभयेषां काल:-कियत्कालं सङ्घातना परि-14 असंस्कृता. शाटनोभयं चेत्येवमात्मकः अन्तरं च सङ्घातनायाः सकृदवाप्तौ पुनः कियता कालेनावाप्तिरेवंरूपम् , एवं परिशाटनाया उभयस्य च, आदिशब्दात् सादित्वानादित्वे च, किमित्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने ॥१९८॥ 'निर्दिष्टा' इति आर्षत्वात् 'निर्दिष्टं' प्रतिपादितमिति गाथार्थः ॥ १९२ ॥ एतच्चातिदिष्टमपि नियुक्तिकृता विनेयानुग्रहार्थं सम्प्रदायत उच्यते, स चायम्एयोणि तिन्निवि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघायकरणं एगसमइयं, जं पढमसमओववन्नगस्स, जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववजंतो पढमे समये गेण्हति ओरालियसरीहरपाओग्गाई दवाइं, न पुण मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति, मज्झिमकाले किंचि गेण्हइ किंचि मुंचति, जहण्णणं खुड्डागं भवग्गहणं तिसमऊणं, उक्कोसेणं तिन्नि पलिओवमाई १ एतानि त्रीण्यपि करणानि कालतो मृग्यन्ते-तत्रौदारिकसंघातकरणमेकसामयिक, यत्प्रथमसमयोत्पन्नस्य, यथा तैलेऽवगाहकः क्षिप्तस्त- ॥१९८॥ प्रथमतयाऽऽदत्ते, एवं जीवोऽपि उत्पद्यमानः प्रथमे समये गृह्णाति औदारिकशरीरप्रायोग्याणि द्रव्याणि, न पुनर्मुञ्चति किञ्चिदपि । परिशाटनाऽपि समयः(म्), मरणकालसमये एकान्ततो मुञ्चति न गृह्णाति, मध्यकाले किञ्चिद्गृह्णाति किञ्चिन्मुञ्चति, जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनम् , उत्कृष्टेन त्रीणि पल्योपमानि Jain Education International For Privale & Personal use only Ww.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy