________________
उत्तराध्य.
बृहद्वृत्तिः
॥१९७॥
मूलुत्तरकरणं मूलकरणं जमादीए । पंचण्हं देहाणं उत्तरमादीतियस्सेव ॥ १ ॥” इति गाथार्थः ॥ १८८ ॥ कानि | पुनस्तान्यङ्गानीत्याह
मुरोरपट्टी दो बाहू अ हुंति ऊरू अ । एए अटुंगा खलु अंगोवंगाइँ सेसाइँ ॥ १८९ ॥ उगा कणा नाच्छी जंघ हत्थ पाया य । अंगोवंगा अंगुलिनहकेसामंसु एमाइ ॥ १९०॥ व्याख्या— तत्राद्या प्राग्वत्, नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कर्णौ नासे अक्षिणी जसे हस्तौ पादौ च अङ्गोपाङ्गानि अङ्गुलयो नखाः केशाः स्मश्रु 'एवमादीनि' एवंप्रकाराण्युत्तर करणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच्च मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः ॥ १८९ - १९० ॥ इदमेवान्यथाऽऽह—
तेसिं उत्तरकरणं बोद्धवं कण्णखंधमाईयं । इंदियकरणा ताणि य उवधायविसोहिओ हुंति ॥ १९९ ॥ व्याख्या- 'तेषाम् ' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णसंधमादीयं' ति | तत्रैौदारिकस्य कर्णयोवृद्ध्यापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम्, आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं | वैक्रियस्यापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं । तथा इन्द्रियाणां चक्षुरादीनां
Jain Educationtional
For Private & Personal Use Only
असंस्कृता.
४
॥१९७॥
ainelibrary.org