SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ -SASARAMESSAGAR वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम् , अभ्रादिकरणानि तु खयं निष्पधन्ते चक्षुषा च वीक्ष्यन्त इति चाक्षुषं विश्रसाकरणम् , अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्ााग्वत्पश्चानुपूयेति गाथार्थः ॥ १८७॥ सम्प्रति प्रयोगकरणमाह| दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगणामं च ॥१८८॥ व्याख्या-'द्विविधं द्विभेदं-प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् ‘इयरे'त्ति अजीवप्रयोगकरणं, तत्र जीवेनउपयोगलक्षणेन यदौदारिकादिशरीरमभिनिर्वय॑ते तजीवप्रयोगकरणं, तच्च द्विधा-मूलकरणमुत्तरकरणं च, तत्र 'मूल' इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीयन्ते-उत्पत्तिसमयतःप्रभृति पुद्गलविचटनाद्विनश्यन्तीति शरीराणि-औदारिकवैक्रियाहारकतैजसकार्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयव विभागविरहितमौदारिकशरीराणां प्रथममभिनिर्वर्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चेति, चशब्दः प्रकृतमनुकर्षति, तचेह प्रक्रमादुत्तरकरणमेवानुकृप्यते, ततश्च त्रिषु-औदारिकवैक्रियाहारेषु तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणमिति सम्वन्धः, अत्र चाङ्गोपाङ्गनामशब्देनाङ्गोपाङ्गनामकर्मनिवर्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह च भाष्यकृत-"सजीवं| १ सजीवं मूलोत्तरकरणं मूलकरणं यदादौ । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ १ ॥ Jain Education For Private&Personal use only. inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy