SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ इमेवि सए २ आलए गया, अट्टणेण फलहियमल्लो भणितो-कहेहि पुत्ता ! जंते दुक्खावियं,तेण कहियं, मक्खि-/ त्ता मलितो सेएणं पुणण्णवीकतो, मच्छियस्सवि रण्णा संमद्दगा विसजिया, भणइ-अहं तस्स पिउणोऽपि ण बीहेमि, सो को वराओ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो णीसहो वइसाहं ठितो मच्छितो, अट्टणेण भणितो-फलहित्ति, तेण फलिहग्गहेण कहितो सीसे कुंडिकागाहेण, सकारितो गतो उज्जेणिं । तत्थ य विमुक्कजुज्झदवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवग्गेणं, जहा-अयं संपयं ण कस्सइ कज्जस्स खमोत्ति, पच्छा सो माणेणं तेसिं अणाउच्छाए कोसंबिए णयरिए गतो, तत्थ वरसमेत्तं उवरेगमतिगतो रसायणं उवजीवेति, सो बलिहो जातो, जुद्धमहे पवत्तेति, रायमल्लो णिरंगणो णाम, तं णिहणति, पच्छा राया मण्णुइतो-मम मल्लो ४ १ इमावपि स्वस्मिन् स्वस्मिन् आलये गतौ, अट्टनेन फलहिमल्लो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, नक्षित्वा मर्दितः सेकेन । पुनर्नवीकृतः, मात्स्यिकायापि राज्ञा संमर्दका विसृष्टाः, भणति-अहं तस्य पितुरपि न बिभेमि, स को वराकः ?, द्वितीय दिवसे समयुद्धौ, तृतीयदिवसे प्रहारार्हो निस्सहः वैशाखं स्थितो मात्स्यिकः, अट्टनेन भणितः-फलहिरिति, तेन पाणिग्राहेण कृष्टः शीर्षे कुण्डिकाप्राहेण, | सत्कृतो गत उज्जयिनी । तत्र च विमुक्तयुद्धव्यापारस्तिष्ठति, स च वृद्ध इतिकृत्वा परिभूयते स्वजनवर्गेण, यथाऽयं साम्प्रतं न कस्मैचित् कार्याय क्षम इति, पश्चात्स मानेन ताननापृच्छय कौशाम्ब्यां नगर्या गतः, तत्र वर्षमात्रमुपरेक(निर्व्यापारता )मतिगतो रसायनमुपजीवति, स बलिष्ठो जातः, युद्धमहे प्रवर्त्तते, राजमल्लो निरञ्जनो नाम, तं निहन्ति, पश्चाद् राजा मन्युयितो मम मल्ल उत्तराध्य.३३ JainEducatINI For Privale & Personal use only x w .dainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy