SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. क बृहद्वृत्तिः ॥१९२॥ सुणेति सुरवाए अत्यित्ति, एतेणं भरुकच्छहरणीगामे दूरेलकूवियाए करिसतो दिट्ठो, एक्केणं हत्थेणं हलं वाहेइ, असंस्कृता. एकेणं फलहीतो उप्पाडेति, तं दट्टण ठितो, पेच्छामि ताव से आहारेति, आवल्ला मुक्का, भजा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उब्भजिय घडतो पेच्छति, जिमितो सण्णाभूमिगतो, तत्थ परिक्खइ, सवं संवैडिं, स वेयालियंमि वसहिं तस्स घरे मग्गति, दिना। इतो य संकहा य, पुच्छइ-का जीविका ?, तेण कहिए भणति-अहं अट्टणो तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमोलं दिन्नं, सा य उवलेद्दा, उजेणिए गया, तेणवि वमणविरेयणाणि कयाणि, पोसितो णिजुद्धं सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहियमल्लो, मच्छियमल्लोवि, जुद्धे एक्को अजितो एक्को अपराजितो, रायावि बीयदिवसे होहिइत्ति अतिगतो १ शृणोति सुराष्ट्रायामस्तीति, एतेन भृगुकच्छधरणीग्रामे दूर कूपिकायाः कर्षको दृष्टः, एकेन हस्तेन हलं वाह्यति, एकेन कासानुत्पाटयति, तं दृष्ट्वा स्थितः, प्रेक्षे तावदस्याहारमिति, बलीवदौं मुक्ती, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, कूरस्य संपूर्ण(उद्भिद्य) घटं प्रेक्षते जिमितः संज्ञाभूमिं गतः, तत्र परीक्षते, सर्व संवृत्तं, सवैकालिके वसतिं तस्य गृहे मार्गयति, दत्ता। इतश्च संकथा च, पृच्छति-का जीविका ?, तेन कथिते भणति-अहमट्टनस्त्वामीश्वरं करोमीति, तस्यै महिलायै कर्पासमूल्यं दत्तं, सा च संतुष्टा, उज्जयिन्यां गता (सा बलीवान ॥१९॥ प्रगुणय्योजयिनीं गता ), तेनापि वमनविरेचनानि कृतानि, पोषितो नियुद्धं शिक्षितः, पुनरपि महिमकाले तेनैव विधिना आगतः, प्रथमदिवसे कर्पास (फलही) मल्लो, मात्स्यिकमल्लोऽपि, युद्धे एकोऽजितः एकोऽपराजितः, राजाऽपि द्वितीयदिवसे भविष्यतीति अतिगतः २ हरेल्ल० ३. टिअवल्ली । ४ उवल्ला सवलेहा । उवलद्धा। . . Jain Education c onal For Privale & Personal Use Only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy