________________
RECORDCASASURESCRECOLOR
प्रसभम् । तावच्छरीरमूछौं त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्रादृणो दृष्टान्तः,18 तत्र च सम्प्रदाय:| उज्जेणी नयरी जियसत्तू राया, तस्स अट्टणो मलो, सवरजेसु अजेतो। इतो य समहतडे सोपारयं णयरं, तत्थ सिंहगिरी राया, सो य मल्लाणं जो जिणति तस्स बहुं दवं देति, सो य अट्टणो तत्थ गंतण वरिसे वरिसे पडागं हरति, राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरति, एसा ममं ओहावणत्ति पडिमलं मग्गति, तेण मच्छितो एगो दिहो वसं पियंतो, बलं च से विन्नासियं, णाऊण पोसितो, पुणरवि अट्टणो आगतो, सोय किर मलजुद्धं होहितित्ति अणागते चेव सगातो जयरातो अप्पणो पत्थयणस्स बयल्लं भरेऊणं अवाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुड्डी तरुणस्स मम हाणी, अन्नं मग्गइ मलं,
१ उज्जयिनी नगरी जितशत्रू राजा, तस्याट्टनो मल्लः, सर्वराज्येषु अजेयः। इतश्च समुद्रतटे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च ते मल्लानां यो जयति तस्मै बहु द्रव्यं ददाति, स चाट्टनस्तत्र गत्वा वर्षे वर्षे पताकां हरति, राजा चिन्तयति-एषोऽन्यस्मात् राज्यादागत्य पताका
हरति, एषा ममापभ्राजनेति प्रतिमल्लं मार्गयति, तेन मात्स्यिक एको दृष्टः वसां पिबन , बलं च तस्य जिज्ञासितं, ज्ञात्वा पोषितः, पुनरप्यट्टनः आगतः, स च किल मल्लयुद्धं भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य बलीवर्द भृत्वा अव्याबाधेनायाति, संप्राप्तः | सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतः स्वकमावासं चिन्तयति-एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मार्गयति मल्लं,
Sain Educan ternational
For Privale & Personal use only
Mainelibrary.org