SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. असंस्कृता. बृहद्वृत्तिः ॥१९॥ आगंतूणा विहणितोत्ति ण पसंसई, रायाणे य अपसंसंते सबो रंगो तुहिक्को अच्छति, इतोय अट्टणेण राइणो जाणणवाणिमित्तं भण्णति-'साहह वण! सउणाणं साहह भो सउणिगा सउणिगाणं। णिहतो णिरंगणो अट्टणेण णिक्खित्तसत्थेणं ॥१॥' एवं भणियमेत्ते राइणा एस अट्टणोत्तिकाउं तुटेण पूजितो, दवं च से पजत्तियं आमरणंतियं दिण्णं, सयणवग्गो य से तं सोउं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउं दवलोभेणं अलियावितो, पच्छा सो चिंतेइ-मम एते दवलोभेण अल्लियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहंण पुणो सुमहल्लेणावि पयत्तेण सकिस्सं |जुवत्तं काउं, तं जावऽज्जवि सचेटो ताव पच्चयामित्ति संपहारेउं पवतितो ॥ एवं जरोपनीतस्याहनस्येवान्यस्यापि दान त्राणं-बन्धुभिः पालनं जरातो वा रक्षणम् , 'एव' मित्येवं प्रकारं पाठान्तरतः-एनं वा-अनन्तरोक्तमर्थ 'विजानी हि' विशेषेण विविधं वा अवबुध्यस्ख, तथैतच वक्ष्यमाणं जानीहि, यथा 'जनाः' लोकाः 'प्रमत्ताः' प्रमादपराः, । १ आगन्तुकेन विहत इति न प्रशंसति, राज्ञि चाप्रशंसति सर्वो रङ्गस्तूष्णीकस्तिष्ठति, इतश्चाट्टनेन राज्ञो ज्ञापननिमित्तं भण्यते-कथय वन ! शकुनेभ्यः कथयत भोः शकुनिकाः ! शकुनिकान् । निहतो निरञ्जनोऽनेन निक्षिप्तशस्त्रेण ॥ १॥ एवं भणितमात्रे राज्ञा एषोऽट्टन इतिकृत्वा तुष्टेन पूजितः, द्रव्यं च तस्मै पर्याप्तमामरणान्तिकं दत्तं, स्वजनवर्गश्च तस्य तत् श्रुत्वा तस्य सकाशमुपगतः, पादपतनादिभिः प्रत्याय्य द्रव्यलोभेनाश्रितः, पश्चात्स चिन्तयति-मामेते द्रव्यलोभेनाश्रयन्ति, पुनरपि मां पराभविष्यन्तीति, जरापरिगतोऽहं न पुन: सुमहताऽपि प्रयत्नेन शक्ष्यामि यौवनं कर्तु, तद्यावदद्यापि सचेष्टस्तावत्प्रव्रजामीति संप्रधार्य प्रव्रजितः । ॥१९॥ Jain Education For Private & Personal use only www.joinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy