SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. पमस्थितित्वात् , तत्रापि च तेषामसङ्खयेयानामेव सम्भवात् , एवं वर्षशतान्यपि बहूनि, पूर्ववर्षशतायुपामेवे चरण- चतुरङ्गीया बृहद्वृत्तिः योग्यत्वेन विशेषतो देश नौचित्यमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः॥१४-१५॥ तत्किमेषामेतावदेव ध्ययनम् फलमित्याशङ्कयाह॥१८७॥ तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया। उति माणुसंजोणिं, से दसंगेऽभिजायइ ॥१६॥(सूत्रम्) | व्याख्या-तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु 'स्थित्वा' इत्यासित्वा यथास्थानम्' इति यद्यस्य खानुष्ठानानुरूपं 8 यदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुःक्षये' खजीवितावसाने 'च्युताः' भ्रष्टाः 'उवेन्ति'त्ति उपयन्ति मनुषाणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानं, तत्र च 'से' इति स सावशेषकुशलकर्मा कश्चिजन्तुः दशाङ्गानि भोगोपक5रणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादि-14 रपि जायत इति वैचित्र्यसूचनार्थः, यद्वा 'से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी, प्राकृतत्वाच्च पुंसा निर्देशः, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ १६ ॥ कानि पुनर्दशाङ्गानीत्याह खित्तं वत्थु हिरणं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ १७ ॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वण्णवं । अप्पायंके महापन्ने, अभिजाय जसो बले ॥१८॥ (सूत्रम्)! ॥ १८७॥ RECER-CHACHERSONNECRUCIX Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy