SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'विसालिसेहिति मागधदेशीयभाषया विसदृशैः-खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः । शीलैः' व्रतपालनात्मकैरनुष्ठानविशेषैः, किम् ?-इज्यन्ते पूज्यन्त इति यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि क्षयमिति यक्षाः, ऊर्च कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः, 'उत्तरोत्तरा' उत्तरोत्तरविमानवासिनः, उत्तरो वा उपरितनस्थानवयुत्तरः-प्रधानो येषु तेऽमी उत्तरोत्तराः 'महाशुक्ला' अतिशयोजवलतया चन्द्रादित्यादयः, त इव 'दीप्यमानाः' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-'मन्यमाना' मनसि अवधारयन्तः शब्दादिविषयावासिसमुत्पन्नरतिसागरावगाढतयाऽतिदीर्घस्थितितया वा, किम् ?-न पुनश्चवनम् अपुनश्चयवस्तम्-अधस्तियेंगादिषूत्पत्त्यभावं, यदुक्तं 'मन्यमाना अपुनश्यवमिति, तत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिया' इत्यादिना, 'अर्पिताः' प्राकृतसुकृतेन ढौकिता इव, केषाम् ?-काम्यन्ते-अभिलप्यन्ते इति कामा देवानां कामा देवकामाः-दिव्याङ्गनाङ्गस्पर्शादयः, 'कामरूवविउविणो'त्ति सूत्रत्वात्कामरूपविकरणा-यथेष्टरूपाभिनिर्वर्तनशक्तिसमन्विताः, कुर्वन्ति हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्वन्ति तेषामपि शक्तिरस्त्येवेत्येवमुच्यते, 'ऊर्ध्व कल्पोपरिवर्तिषु वेयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधादिषु यदि वा-ऊर्ध्वम्-उपरि कल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादया ग्रैवेयकादयश्च सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति ४ आयःस्थितिमनपालयन्ति पूर्वाणि-वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि, जघन्यतोऽपि पल्यो Jain Education International For Privale & Personal use only MEmelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy