SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ चण्डालग्रहणान्नीचजातयो बुक्कसग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, 'ततो' मानुषत्वादुद्धृत्येति शेषः, 'कीट' प्रतीतः ।। 'पतङ्गः' शलभः, चः समुच्चये, ततस्तको वा 'कुन्थू पिपीलिकत्ति, चशब्दस्य लुप्तनिर्दिष्टत्वात् कुन्थुः पिपीलिका च,8 भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः ॥४॥ किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहएवमावदृजोणीसुं, पाणिणो कम्मकिविसा। ण णिविजंति संसारे, सबढेसु व खत्तिया ॥५॥(सूत्रम्) कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥६॥(सूत्रम्)। | व्याख्या-'एवम्' अमुनोक्तन्यायेन आवर्तनम् आवतः-परिवर्त्त इति योऽर्थी, युवन्ति-मिश्रीभवन्ति कार्मण-3 शरीरिण औदारिकादिशरीरैरासु जन्तवो जुपन्ते सेवन्ते ता इति वा योनयः, आवतॊपलक्षिता योनयः आवर्त्तयोनयः तासु, 'प्राणिनः' जन्तवः, कर्मणा-उक्तरूपेण किल्बिषाः-अधमाः कर्मकिल्बिषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः, किल्बिषाणि-क्लिष्टतया निकृष्टान्यशुभानुवन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, 'न निर्विद्यन्ते' कदैतद्विमुक्तिरिति नोद्विजन्ते, क या आवर्तयोनयः? इत्याह-'संसारे भवे, केष्विव के न निर्विद्यन्ते? इत्याह-सर्वे च ते अर्थ्यन्त इत्यर्थाश्च-मनोज्ञशब्दादयो धनकनकादयो वा सर्वार्थास्तेष्विव 'क्षत्रियाः' राजानः, किमुक्तं भवति ?-यथा मनोज्ञान् | शब्दादीन् भुानानां तेषां तोऽभिवर्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्त्यां सत्यां कलंकलीभावमनुभव JainEducat onal i Mil For Private & Personal use only iainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy