SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. धभावनाभावितान्तःकरणावसरे, असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, चतुरङ्गीया बालतपःप्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम् , अथवा देवलोकशब्दस्य ध्ययनम् बृहद्वृत्तिः सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम् , इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम् , 'आहाकम्मे॥१८२॥ हिंति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं भवति ?-खयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गत्यनुरूपचेष्टितैः है गच्छति' याति, इति सूत्रार्थः ॥ ३॥ तथा एगया खत्तिओ होइ, तओ चंडालबुक्कसो। तओ कीडपयंगो य, तओ कुंथू पिवीलिया॥४॥(सूत्रम्)। | व्याख्या-'एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले 'खत्तिय'त्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यइस्त्रायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरंतको वा प्राणी चण्डालः' प्रतीतः, यदि वा शूद्रेण ब्राह्मण्यां जातश्चण्डालः, 'वोकसो' वर्णान्तरभेदः, तथा च वृद्धाः-"बंभणेण सुद्दीओ जातो णिसाउत्ति वुचति, बंभण वेसीए जातो अंबटोत्ति वुचति, तत्थ णिसाएणं जो अंबट्टीते जातो सो बुक्कसो भण्णति" इह च क्षत्रियग्रहणादुत्तमजातयः १ ब्राह्मणेन शूद्रयां जातो निषाद इत्युच्यते, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते, तत्र निषादेन योऽम्बष्टयां जातः स बुक्कसो भण्यते, ॥१८२॥ Sain Education national For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy