________________
उत्तराध्य.
धभावनाभावितान्तःकरणावसरे, असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, चतुरङ्गीया
बालतपःप्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम् , अथवा देवलोकशब्दस्य ध्ययनम् बृहद्वृत्तिः
सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम् , इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम् , 'आहाकम्मे॥१८२॥
हिंति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं भवति ?-खयंविहितैरेव
सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गत्यनुरूपचेष्टितैः है गच्छति' याति, इति सूत्रार्थः ॥ ३॥ तथा
एगया खत्तिओ होइ, तओ चंडालबुक्कसो। तओ कीडपयंगो य, तओ कुंथू पिवीलिया॥४॥(सूत्रम्)। | व्याख्या-'एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले 'खत्तिय'त्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यइस्त्रायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरंतको वा प्राणी चण्डालः' प्रतीतः, यदि वा शूद्रेण ब्राह्मण्यां
जातश्चण्डालः, 'वोकसो' वर्णान्तरभेदः, तथा च वृद्धाः-"बंभणेण सुद्दीओ जातो णिसाउत्ति वुचति, बंभण वेसीए जातो अंबटोत्ति वुचति, तत्थ णिसाएणं जो अंबट्टीते जातो सो बुक्कसो भण्णति" इह च क्षत्रियग्रहणादुत्तमजातयः
१ ब्राह्मणेन शूद्रयां जातो निषाद इत्युच्यते, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते, तत्र निषादेन योऽम्बष्टयां जातः स बुक्कसो भण्यते,
॥१८२॥
Sain Education
national
For Privale & Personal use only
www.jainelibrary.org