________________
उत्तराध्य.
वृहदृत्तिः
॥१८॥
च-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये। तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥५॥ शीतवातातपै- चतुरङ्गीया दशैर्मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक संविधास्यति ॥६॥ तस्य त्वग्रहणे यत् स्यात् , ध्ययनम् क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥ ७॥ यः पुनरतिसहिष्णुतयैतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति, तथा चाह-“य एतान् वर्जयेद्दोषान् , धर्मोपकरणारते। तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्रभुः॥१॥" स च प्रथमसंहनन एव, न चेदानीं तदस्तीत्यादिकया प्रागुक्तया च युक्त्योच्यमानोऽसौ | कम्मोदयेण चीवराइयं छहेत्ता गतो, तस्स उत्तरा भइणी, उजाणे ठियस्स वंदिया गया, तं च दट्टण तीएवि चीव-10 रातियं सवं छडियं, ताहे भिक्खाए पविट्टा, गणियाए दिट्टा, मा अम्ह लोगो विरजिहित्ति उरे से पोती बद्धा, सा णेच्छति, तेण भणियं-अच्छउ एसा तव देवयादिन्ना। तेण य दो सीसा पवाविया-कोडिण्णो कोट्टवीरो य, तओ सीसाण परंपरफासो जातो॥ एतदर्थोपसंहारिके भाष्यगाथे
॥१८
१ कर्मोदयेन चीवरादिकं त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्याने स्थितं वन्दिका गता,तच्च दृष्ट्वा तयाऽपि चीवरादिकं सर्व त्यक्तं, तदा भिक्षायै प्रविष्टा, गणिकया दृष्टा, माऽस्मासु लोको विरड्डीत् इति उरसि तस्याः पोतिका बद्धा, सा नेच्छति, तेन भणितं-तिष्ठतु एषा तब देवतादत्ता । तेन च द्वौ शिष्यौ प्रत्राजितौ-कौण्डिन्यः कोट्टवीरश्च, ततः शिष्याणां परम्परास्पर्शो जातः॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org