SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ नेच्छति, सयं लोओ कतो, ताहे से लिंगं दिन्नं, ते विहरिया । पुणोऽवि आगयाणं रण्णा कंबलरयणं से दिन्नं, आयरिएण- किं एएण जईणं ?, किं गहियंति भणिऊण तस्स अणापुच्छाए फालियं, णिसेज्जातो कयातो, ततो स कसा इतो । अण्णया जिणकप्पिया वणिजंति जहा - जिणकप्पिया य दुविहा पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा एक्केक्का ते भवे दुविहा ॥ १ ॥ इत्यादि, सो भणइ - किं एस एवं ण कीरइ ?, तेहिं भणियं - एस वोच्छिन्नो, ममं ण वोच्छिजइत्ति सो चेव परलेोगत्थिणा कायचो ॥ तत्रापि सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिभिरुक्तम् - धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कुचने चेष्टं तेन पूर्व प्रमार्जनम् | ॥ २ ॥ तथा - सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका | ॥ ३ ॥ किंच - भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरं १ नेच्छन्ति, स्वयं लोचः कृतः, तदा तस्मै लिङ्गं दत्तं, ते विहृताः । पुनरप्यागतेषु राज्ञा कम्बलरत्नं तस्मै दत्तं, आचार्येण - किमेतेन यतीनां ?, किं गृहीतमिति भणित्वा तमनापृच्छय स्फाटितं, निषद्याः कृताः, ततः स कषायितः । अन्यदा जिनकल्पिका वर्ण्यन्ते, यथाजिनकल्पिकाश्च द्विविधाः पात्रपाणयः प्रतिग्रहधराश्च । सप्रावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः ॥ १ ॥ स भणति - किमेष एवं न क्रियते ?, तैर्भणितम्-एप व्युच्छिन्नः, मम न व्युच्छियते इति स एव परलोकार्थिना कर्त्तव्यः । Jain Educationtional For Private & Personal Use Only elainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy