SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ACE% बृहद्वृत्तिः उत्तराध्य. पहावितो पंडमहरतेणं, तत्थ पचंताणि ताविउमारतो. दुग्गे ठितो, एवं ताव जाव णगरसेसं जायं, पच्छा णग-18|चतुरङ्गीया रमवि गहियं ओवइत्ता, ततो णिवेइयं तेण रणो, तुट्टेण भणियं-किं देमि?, सो चिंतियं भणति-जं मए ध्ययनम् ४ गहियं तं सुगहियं, जहिच्छतो भविस्सामि, एवं होउत्ति । एवं सो य बाहिं चेव हिंडतो अड्डरत्ते आगच्छति ॥१७९॥ वा ण वा, तस्स भज्जा ताव ण जेमेइ सुयति वा जाव णागतो भवति, सावि णिविण्णा । अन्नया मायरं सा बडे-1 ति-तुम्ह पुत्तो दिवसे २ अडरत्ते एति, अहं जग्गामि, छुहातिया अच्छामि, ताहे ताए भणइ-मा दारं देजाहि, अहं अज जग्गामि, सो दारं मग्गति, इयरीय अंबाडितो, भणितो य-जत्थ इमाए वेलाए उग्घाडियाणि तत्थ हवच्च, तस्स भवियवयाए तेण मग्गंतेण उग्घाडितो साहुपडिस्सतो दिहो, तत्थ गतो, वंदति, भणइ-पवावेह मए, १ प्रधावितः पाण्डुमथुराध्वना, तत्र प्रत्यन्तांस्तापयितुमारब्धः, दुर्गे स्थितः, एवं तावद्यावत् नगरशेषं जातं, पश्चान्नगरमपि गृहीतमवतीर्य, ततो निवेदितं तेन राज्ञे, तुष्टेन भणितं- किं ददामि ?, स चिन्तितं (चिन्तयित्वा) भणति-यन्मया गृहीतं तत्सुगृहीतं, यादृच्छिको भविप्यामि, एवं भवत्विति । एवं स च बहिरेव हिण्डमानोऽर्धरात्र आगच्छति वा न वा, तस्य भार्या तावन्न जेमति स्वपिति वा यावन्नागतो भवति, साऽपि निर्विण्णा । अन्यदा मातरं सा कलयति-युष्माकं पुत्रो दिवसे दिवसे अर्धरात्रे आयाति, अहं जागर्मि, क्षुधा" तिष्ठामि, तदा ॥१७९॥ तया भण्यते-मा द्वारं दाः, अहमद्य जागर्मि, स द्वारं मार्गयति, इतरया निर्भत्सितः, भणितश्च-यत्रास्यां वेलायामुद्घाटितानि (द्वाराणि) तत्र व्रज, तस्य भवितव्यतया तेन मार्गयता उद्घाटितः साधुप्रतिश्रयो दृष्टः, तत्र गतो, वन्दते, भणति-प्रव्राजयत मां, ACCORROCKC ACANCCCCCCCCCCC Jan Eduara For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy