________________
***-ASEARSAWAIRS
सो गंतूण माइबलिं दाऊण छुहिओमित्ति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिएहिं । समंता भैरवं रवं करेंति, तस्स रोमुम्भेओऽवि न कजइ, तआ अभुडिओ गतो, तेहिं सिटुं, वित्ती दिन्ना । अन्नया - सो राया दंडे आणवेति-जहा महुरं गेण्हह, ते सबबलेणं उद्धाईया, ततो अदूरसामंतेणं गंतूण भणंति-अम्हे ण,
पुच्छियं-कयरं महुरं वच्चामो, राया य अविण्णवणिजो, ते गुंगुयंता अच्छंति, सिवभूई आगतो भणति8 किं भो! अच्छह ?, तेहिं सिटुं, तो भणति-दोऽवि गिण्हामो समं चेव, ते भणंति-ण सका, दो भागिएहिं एके-४
काए बहू कालो होतित्ति, सो भणति-जंदुजयं तं मम देह, भणितो जाणिजाइ, भणइ-सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छी श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणित्ता
१ स गत्वा मातृबलिं दत्त्वा बुभुक्षितोऽस्मीति तत्रैव श्मशाने तं पशु पक्त्वा खादति, ते च पुरुषाः शिवारसितैः समन्ताद्धैरवं वं कुर्वन्ति, तस्य रोंमोद्भेदोऽपि न क्रियते, तदाऽभ्युत्थितो गतः, तैः शिष्टं, वृत्तिर्दत्ता । अन्यदा स राजा दण्डिकान् आज्ञापयति-यथा मथुरां गृहीत, ते सर्वबलेनोद्धाविताः, ततोऽदूरसामन्ते गत्वा भणन्ति-अस्माभिर्न पृष्टं-कतरां मथुरां बजामः, राजा चाविज्ञप्यः, ते कान्दिशीकास्तिष्ठन्ति, शिवभूतिरागतो भणति-किं भोस्तिष्ठत ?, तैः शिष्टं, ततो भणति-द्वे अपि गृहीमः समकमेव, ते भणन्ति-न शक्ये, द्विभागिकैः एकैकस्याः (महणे) बहुः कालो भवतीति, स भणति-या दुर्जया तां मह्यं दत्त, भणितो यावन्निर्याति, भणति-एवं भणित्वा
Jain Educati
o nal
For Privale & Personal use only
Mainelibrary.org