________________
ALOG
चतुरङ्गीया ध्ययनम्
बृहद्वृत्तिः
उत्तराध्य. 15 करणे ८ यावञ्चकरणे इय ९ । समोसरणसन्निसेजा १० कहाए य ११ निमंतणा १२ ॥ २॥' एस बारसविहो,
सत्तरभेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निहवाः, प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह
रहवीरपुरं नयरं दीवगमुजाण अजकण्हे अ। सिवभूइस्सुवहिंमि पुच्छा थेराण कहणा य ॥ १७८॥ ॥१७८॥
| व्याख्या अक्षरार्थः सुगमः ॥ १७८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
छवाससएहिं णयोत्तरेहि सिद्धिं गयस्स वीरस्स । तो बोडियाण दिही रहवीरपुरे समुप्पन्ना ॥१॥ तेणं कालेणं | तेणं समयेणं रहवीरपुरं कब्बडं, तत्थ दीवगं णाम उजाणं, तत्थ अजकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई णाम साहस्सिमल्लो, सो रायाणं उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नया भणितो वच माइघरे सुसाणे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिन्नो, अन्ने य पुरिसा भणिया-एयं बीहाविजाह, । १ वैयावृत्यकरण इति । समवसरणसन्निषद्या कथा च निमन्त्रणा ॥२॥ एष द्वादशविधः, सप्तदशभेदो यथा पञ्चकल्पे।२ षट्सु वर्षशतेषु नवोत्तरेषु सिद्धिं गतात् वीरात् । तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥१॥ तस्मिन् काले तस्मिन् समये रथवीरपुरं कर्बर्ट,तत्र दीपकं नामोद्यानं, तत्र आर्यकृष्णा आचार्याः समवमृताः । तत्रैकः शिवभूतिनामा सहस्रमल्लः, स राजानमुपगतः, त्वामवलगामीति, यावत्परीक्ष इति, राज्ञाऽन्यदा भणितः-व्रज मातृगृहे श्मशाने कृष्णचतुर्दश्यां बलिं देहि, सुरा पशुश्च दत्तौ, अन्ये च पुरुषा भणिताः-एनं भापयध्वं,
॥१७॥
Eden
wrwww.amesbrary.org
For Private & Personal use only