________________
आगया, भणइ-संदिसहत्ति, ताहे भणिया-बच तित्थयरं पुच्छ, किं?, गोडामाहिलो भणइ तं सचं ?, दुब्बलियाप्पमुहो संघो जं भणइ तं सचं, ताहे सा भणति-मम अणुबलं देह, काउस्सग्गो दिन्नो, ताहे सा गया, तित्थयरो पुच्छितो, तेहिं वागरियं-जहा संघो सम्मावाई, इयरो मिच्छावादी, निण्हवो एस सत्तमो. ताहे| आगया, भणिओ-ओस्सारेह, संघो सम्मावादी, एस मिच्छावादी निण्हवो, ताहे सो भणति-एसा अप्पिडिया वराई. का एयाए सत्ती गंतूण १, तीसेऽवि ण सद्दहति, ताहे पूसमित्ता भणंति-जहा अजो! पडिवजउ. मा उग्घाडिजिहिसि, णेच्छति, ताहे सो संघेणं बज्झोकतो बारसविहेणं संभोएणं, तंजहा-'उवहि १ सय २ भत्तपाणे ३ अंजलीपग्गहे ति य ४ । दायणा य ५ णिकाए य ६ अब्भुटाणेत्ति आवरे ७॥१॥ किइकम्मस्स य | १ आगता, भणति-संदिशतेति, तदा भणिता-गच्छ तीर्थकरं पृच्छ, किम् ?, यद्गोष्ठमाहिलो भणति तत्सत्यम् ? दुर्बलिकाप्रमुखः संघो यद्भणति तत्सत्यम् ?, तदा सा भणति-ममानुबलं दत्त, कायोत्सर्गो दत्तः, तदा सा गता, तीर्थकरः पृष्टः, तैर्व्याकृतं-यथा सङ्घः | सम्यग्वादी, इतरो मिथ्यावादी, निह्नव एष सप्तमः, तत आगता, भणित:-उत्सारयत, संघः सम्यग्वादी, एष मिथ्यावादी निवः, तदा स भणति-एषाऽल्पर्धिका वराकी, कैतस्याः शक्तिर्गन्तुं ?, तस्या अपि न श्रद्दधाति, तदा पुष्पमित्रा भणन्ति-यथा आर्य ! प्रतिपद्यतां, मा | उद्घाटिष्ठाः, नेच्छति, तदा स संघेन बाह्यः कृतो द्वादशविधात् संभोगात् , तद्यथा-उपधिःश्रुतं भक्तपाने अखलिप्रग्रह इति च । दानं च |निकाचना च अभ्युत्थानमिति चापरम् ॥ १॥ कृतिकर्मणश्च करणं
Jain Education later
For Privale & Personal use only
Ww.jainelibrary.org