________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १७७॥
"
39
मन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवन्नहं सावद्यं न सेविष्ये मृतस्य तु कर्मोदयखाभाव्यादवश्यंभाविन्यविरतिरित्ययमेव तस्य भावः तथा च यथाभावं व्यञ्जनोच्चारणे बलादापतितं यावज्जीवेति, तथा च जीवनावधित्वादपरिमाणत्वहानिः, अन्यथा व्यञ्जनोच्चारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात् उक्तं च- " जो पुण अव्ययभावं मुणमाणोऽवस्सभाविणं भणति । वयमपरिमाणमेवं पञ्चखं सो मुसावाई ॥ १ ॥ ततश्च - 'नाशंसातो यतस्तस्य, यावज्जीवेति पठ्यते । किन्तु भङ्गभयादेव, तस्मादस्तु यथास्थितम् ॥ १ ॥ प्रयोगश्च - यत्र नाशंसा न | तत्सावधित्वेऽपि साभिष्वङ्गं, यथा कायोत्सर्गो, न विद्यते च यतिप्रत्याख्याने यावज्जीवेति पदेऽप्याशंसेति, इत्यादि जहा आयरिएहिं भणियं तहा सबै भणति, जहा एत्तियं भणियं आयरिएहि, जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेला तेऽवि पुच्छिया, एत्तियं चेव भणंति, ताहे भगति-तुब्भे किं जाणह ?, तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं - तुमं न जाणसि, जाहे ण ट्ठाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सड्डिया सा
१ यः पुनरव्रतभावं मुणन् अवश्यभाविनं भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृषावादी ॥ १ ॥ २ यथा आचार्यैर्भणितं तथा सर्वे भणन्ति, यथैतावद्भणितमाचार्यैः, येऽपि अन्ये स्थविरा बहुश्रुता अन्यगच्छीयास्तेऽपि पृष्ठाः, एतावदेव भणन्ति, तदा भणति - यूयं किं जानीथ ?, तीर्थकरैरेतावत् भणितं, तैर्भणितं त्वं न जानीषे, यदा न तिष्ठति तदा संघसमवायः कृतः, देवतायै कायोत्सर्गः कृतः, या श्राद्धा सा
Jain Education heational
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १७७॥
www.jainelibrary.org