________________
उत्तराध्य. भवदाशयः-सावधि स्यादभिष्वनि, गृहिणामित्वरं यथा। प्रत्याख्यानं तथा चेदं, यावजीवं यतेरपि ॥१॥प्रयो
चतुरङ्गीया गः-यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं, यथा गृहिणामित्वरप्रत्याख्यानं, परिमाणवच्च यतेरपि यावजीवं सर्वबृहद्धृत्तिः
ध्ययनम् सावधप्रत्याख्यानमित्ययमनैकान्तिको हेतुः, तथाहि-किमत्र परिमाणवत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशं॥१७६॥
सयापि ?, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति न वा ?, यद्यस्ति किं पौरुष्यादिपदोपेतमितरथा वा १, यदि तापौरुष्यादिपदोपेतं किं न परिणामवत्त्वेन साभिष्वङ्गता', अथ न समतास्थितत्वात् तर्हि परिमाणवत्त्वमनैकान्ति
कम् , अथानभिमतमेव तत्र पौरुष्यादिपदोपादानम् , एवं सति प्रव्रज्यादिन एवानशनापत्तिः, तथा च-"णिप्फादिया य सीसा दीहो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्षः, अणागतमइकंत' इत्यागमेन तस्याभिधानात् , द्वितीयपक्षे तु नैवमस्याशंसा-यथा भवान्तरे सावधमहं सेविष्ये, येन | साभिष्वङ्गता स्यात्, यदपि यावज्जीवेति पदोचारणं तदपि व्रतभङ्गभयादेव, तदुक्तम्-"वयभंगभयाउ चिय जावजीवंति णिटिं" किञ्च-परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतमपरिमाणं प्रत्याख्यानमिति, तत्र च नञा परिमाणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमानं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं ॥१७६॥
१ निष्पादिताश्च शिष्याः दीर्घः परिपालितश्च पर्यायः । २ अनागतमतिक्रान्तं । ३ व्रतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् ॥
For Private & Personal use only
rwww.janesbrary.org