SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ MSRAEL तत्रस्थमेव तत् । सर्वत्र वेदनाहेतुः, कर्म सर्वत्रगं ततः॥१॥ प्रयोगश्च- पत्र यद्वेदनानिमित्तं कर्म तत्रस्थमेव तद् , अन्यथा दर्शितन्यायेनातिप्रसङ्गाद्, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योक्तं तेणे गंतूण सिटुं, एत्तियं । हभणियं आयरिएहिं, एवं पुणरवि सो संलीणो अच्छइ, समप्पउ ततो खोभेहामि । अन्नया णवमे पुवे पचक्खाणे साहूणं जावजीवाए तिविहं तिविहेण पाणातिवायं पचक्खामि, एयं पञ्चक्खाणं वणिजइ, ताहे सा भणतिअवसिद्धंतो, ण होति एवं पुण, कहं कायचं ,सुणेह__ पञ्चक्खाणं सेयं अपरिमाणेण होइ कायवं । जेसिं तु परीमाणं तं दुटुं होइ आसंसा ॥ १७७॥ व्याख्या-सवं पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, एवं सवं आवकहियं, किं निमित्तं परि-1 माणं न कीरति ?, जो सो आसंसादोसो सो णियत्तितो भवति, जावजीवाए पुण भणंतेण परिमाणेण अब्भुवगयं 8 भवति, जहाऽहं हणिस्सामि पाणाई, एतन्निमित्तं अपरिमाणाए कायवं ॥ स चैवं वदन्विन्ध्येनाभिदधे-यथाऽयं | १ तेन गत्वा शिष्टम्-एतावत् भणितमाचार्यैः, एवं पुनरपि स संलीनस्तिष्ठति, समाप्यतां ततः क्षोभयिष्यामि । अन्यदा नवमे : पूर्वे प्रत्याख्याने साधूनां यावज्जीवतया त्रिविधं त्रिविधेन प्राणातिपातं प्रत्याख्यामि, एतत् प्रत्याख्यानं वर्ण्यते, तदा सभणति-अपसिद्धान्तः, न भवत्येवं पुनः, कथं कर्त्तव्यं ?, शणुत । सर्व प्रत्याख्यामि प्राणातिपातमपरिमाणतया त्रिविधं त्रिविधेन, एवं सर्व यावत्कथिक, किं निमित्तं ५ परिमाणं न क्रियते ?, यः स आशंसादोषः स निवर्तितो भवति, यावजीवतया पुनर्भणता परिमाणेनाभ्युपगतं भवति, यथाऽहं हनिप्यामि प्राणादीन् , एतन्निमित्तमपरिमाणेन कर्त्तव्यं SCHOOL JainEducation For Private & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy