________________
जातो. चोयालसयं पुण इम-तेण छ मूलपयत्था गहिया, तंजहा-दवगुणकम्मसामण्णविसेससमवाया, तत्थ दवं णवहा, तंजहा-पुढवी आऊ तेऊ वाऊ आगासं कालो दिसा जीवो मणं, गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो, कम्मं पंचहाउक्खेवणं वक्खेवणं आउंटणं पसारणं गमणं च, सामण्णं तिविहं -महासामन्नं सत्तासामन्नं, सामनविसेससामण्णं । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसद्धद्धिविधायि, सामान्य विशेषसामान्यं द्रव्यत्वादि, अन्ये तु व्याचक्षते-त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्वादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भणंति-सामन्नं दुविहं-परमपरं च, विसेसो दुविहो-अंतविसेसो । १ जातः, चतुश्चत्वारिंशदधिकं शतं पुनरिदम्-तेन षट् मूलपदार्था गृहीताः, तद्यथा-द्रव्यं गुणः कर्म सामान्यं विशेषाः सम-4 वायः, तत्र द्रव्यं नवधा, तद्यथा-पृथ्वी आपः तेजो वायुराकाशं कालो दिग् जीवो मनः, गुणाः सप्तदश, तद्यथा-रूपं रसो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्त्वं संयोग विभागः परत्वमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नः, कर्म पञ्चधा-उत्क्षेपणमपक्षेपणमा|कुञ्चनं प्रसारणं गमनं च, सामान्यं त्रिविधं–महासामान्यं सत्तासामान्यं सामान्यविशेषसामान्यं (च), विशेष एकविधः, एवं समवायोऽपि । अन्ये भणन्ति-सामान्यं द्विविधं-परमपरं च, विशेषो द्विविधः-अन्त्यविशेषश्च
Jain Education
Bonal
For Privale & Personal use only
B
elibrary.org