________________
उत्तराध्य. इयं तु । मिच्छत्तं संमत्तं सबनयमयावरोहणं ॥२॥" ततश्च-सहाजीवेन तद्देशो, यथैको लक्षणैक्यतः। सह जीवेन चतुरङ्गाया
ध्ययनम् बृहद्वृत्तिः हनि तद्देशः, तथैको लक्षणैक्यतः॥१॥ प्रयोगश्च-यद्येनैकलक्षणं न तत्ततो भिन्नं, यथा अजीवानोअजीवः, एकलक्षणश्च ।
नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः सहोक्तिप्रत्युक्तिकया, जहा एगदिवसं तहा छम्मासा गया, ताहे राया भणइ । ॥१७॥ -मम रजं सीयति, ताहे आयरिएहिं भणियं-इच्छाए मए एचिरं कालं धरितो, इत्ताहे णं पासह कलं दिवसे आगते
समाणे णिग्गहामि, ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ सबदवाणि अत्थि, आणेह-जीवे अजीवे नोजीवे, ताहे देवयाए जीवा अजीवा दिन्ना, नोजीवे णस्थिति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण णिग्गहितो, णयरे य घोसियं-जयइ महइ महा बद्धमाणसामित्ति, सो य निविसओ कओ, पच्छा णिण्हतोत्ति काऊण उग्घाडितो, छट्टतो एसो, तेण वेसेसियसुत्ता कया, छउलूगो य गोत्तेणं, तेण छलूओत्ति
१यिक तु। मिथ्यात्वं सम्यक्त्वं सर्वनयमतावरोधेन ॥२॥ २ यथैको दिवसस्तथा षण्मासा गताः, तदा राजा भणति-मम राज्यं सीदति, * तदाऽऽचार्भणितम्-इच्छया मयैतावञ्चिरं कालं धृतः, अधुना पश्यत कल्ये दिवस आगते सति निगृहामि, तदा प्रभाते भणति-कुत्रिकापणे परीक्ष्यतां, तत्र सर्वद्रव्याणि सन्ति, आनय-जीवान अजीवान नोजीवान , तदा देवतया जीवा अजीवा दत्ताः, नोजीवा न सन्तीति भणति,
॥१७॥ द अजीवान्वा पुनर्ददाति, एवमादिभिश्चतुश्चत्वारिंशदधिकशतेन पृच्छाभिनिगृहीतः, नगरे च घोषितं-जयति महातिमहान् वर्धमानस्वामीति,
स च निर्विषयः कृतः, पश्चान्निह्नव इतिकृत्वा उद्घाटितः, षष्ठ एषः, तेन वैशेषिकसूत्राणि कृतानि, षडुलूकश्च गोत्रेण, तेन षडुलूक इति
Jain Educa
t
ional
For Privale & Personal use only
Mainelibrary.org