SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. इयं तु । मिच्छत्तं संमत्तं सबनयमयावरोहणं ॥२॥" ततश्च-सहाजीवेन तद्देशो, यथैको लक्षणैक्यतः। सह जीवेन चतुरङ्गाया ध्ययनम् बृहद्वृत्तिः हनि तद्देशः, तथैको लक्षणैक्यतः॥१॥ प्रयोगश्च-यद्येनैकलक्षणं न तत्ततो भिन्नं, यथा अजीवानोअजीवः, एकलक्षणश्च । नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः सहोक्तिप्रत्युक्तिकया, जहा एगदिवसं तहा छम्मासा गया, ताहे राया भणइ । ॥१७॥ -मम रजं सीयति, ताहे आयरिएहिं भणियं-इच्छाए मए एचिरं कालं धरितो, इत्ताहे णं पासह कलं दिवसे आगते समाणे णिग्गहामि, ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ सबदवाणि अत्थि, आणेह-जीवे अजीवे नोजीवे, ताहे देवयाए जीवा अजीवा दिन्ना, नोजीवे णस्थिति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण णिग्गहितो, णयरे य घोसियं-जयइ महइ महा बद्धमाणसामित्ति, सो य निविसओ कओ, पच्छा णिण्हतोत्ति काऊण उग्घाडितो, छट्टतो एसो, तेण वेसेसियसुत्ता कया, छउलूगो य गोत्तेणं, तेण छलूओत्ति १यिक तु। मिथ्यात्वं सम्यक्त्वं सर्वनयमतावरोधेन ॥२॥ २ यथैको दिवसस्तथा षण्मासा गताः, तदा राजा भणति-मम राज्यं सीदति, * तदाऽऽचार्भणितम्-इच्छया मयैतावञ्चिरं कालं धृतः, अधुना पश्यत कल्ये दिवस आगते सति निगृहामि, तदा प्रभाते भणति-कुत्रिकापणे परीक्ष्यतां, तत्र सर्वद्रव्याणि सन्ति, आनय-जीवान अजीवान नोजीवान , तदा देवतया जीवा अजीवा दत्ताः, नोजीवा न सन्तीति भणति, ॥१७॥ द अजीवान्वा पुनर्ददाति, एवमादिभिश्चतुश्चत्वारिंशदधिकशतेन पृच्छाभिनिगृहीतः, नगरे च घोषितं-जयति महातिमहान् वर्धमानस्वामीति, स च निर्विषयः कृतः, पश्चान्निह्नव इतिकृत्वा उद्घाटितः, षष्ठ एषः, तेन वैशेषिकसूत्राणि कृतानि, षडुलूकश्च गोत्रेण, तेन षडुलूक इति Jain Educa t ional For Privale & Personal use only Mainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy