________________
GARLSODENDRAMA
णाई देहे ण तयंतरालंमि ॥१॥ देहरहियं न गिण्हइ णिरतिसतो णातिसुहुमदेहं च।ण य से होइ विवाहा जीवस्स भवंतराले व ॥२॥" अथान्यथेति पक्षः, तत्र चापृथगभूतोऽपि भिन्नदेश इति पुच्छादि नोजीवो जीवाद्विलक्षणः, उच्यते, इहापि पुच्छादे!जीवत्वं स्वल्पतरप्रदेशत्वेन समभिरूढनयाश्रयणेन वा?, यद्यल्पतरप्रदेशत्वेन तदा पुच्छवत् शेषावयवानामेकैकशो नोजीवता अजीवावयवानां च नोअजीवतेति राशिबहुत्वम् , अथ यथा जीवाजीवानां बहुत्वेऽपि जात्याश्रयणात् न राशिबहुत्वं तथा तदेकदेशानामपि, तथापि राशिचतुष्टयापत्तिः, उक्तं च-"एवं च रासतो ते ण तिण्णि चत्तारि संपसजंति । जीवा तहा अजीवा णोजीवा णोअजीवा य ॥१॥” अथाभिन्नलक्षणत्वा-1Y दजीवानोअजीवो न भिद्यते इति न दोषः, तर्हि तद्वदेव जीवानोजीवोऽपि न भेत्स्यतीति राशिद्वयसिद्धिः, यत्तु समभिरूढनयाश्रयणेनेति त(त्त)न्मतानभिज्ञेनोक्तं, स हि जीवदेशं नोजीवमिच्छन्नपि न राशिभेदमिच्छति, सर्वनयानामपि नाचकमत्यमत्रार्थे, सर्वनयमतत्वे च जिनमतस्य किमेकतरनयमतेन ?, तदुक्तम् ,-"ण य रासिभेयमिच्छति तुमं वणो-18 जीवमिच्छमाणोऽवि । अन्नोवि णतो णेच्छइ जीवाजीवाहियं किंचि ॥१॥ इच्छउ व समभिरूढो देसं णोजीवमेगण
१ णानि देहे न तदन्तराले ॥१॥ देहरहितं न गृह्णाति निरतिशयः नातिसूक्ष्मदेहं च । न च तस्य भवति विबाधा जीवस्य भवान्तराल इव ॥२॥ २ एवं च राशयस्ते न त्रयश्चत्वारः संप्रसज्यन्ते । जीवास्तथा अजीवा नोजीवा नोअजीवाश्च ॥ १॥ ३ न च राशिभेदमिच्छति त्वमिव नोजीवमिच्छन्नपि । अन्योऽपि नयो नेच्छति जीवाजीवाधिकं किञ्चित् ।। १॥ इच्छतु वा समभिरूढो देशं नोजीवमेकन
Jain Education
rational
For Privale & Personal use only
+Mainelibrary.org