SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् ॥१७०॥ उत्तराध्य. नामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम्-"अह खंधो इव संघायभेयधम्मा स तोऽवि स तोऽवि सवेसिं । अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो॥१॥" तथात्वे च कृतनाशाकृताभ्यागमो, अथ प्रयोगतस्तन्न, बृहद्वृत्तिः अमूर्तद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात् , तथात्वे वा सर्वनाशादिदोषप्रसङ्गः, उक्तं च"देवामुत्तत्ता कयभावादविकारदरिसणातो य । अविणासकारणेहिं नभसोच न खंडसो णासो॥१॥णासे य सबनासो जीवस्स ण सो य जिणमयचातो। तत्तो य अणिम्मोक्खो दिक्खावेफल्लदोसो य ॥२॥” किञ्च-अयं कुतो निश्चीयते ?, अथ गृहकोलिकाच्छिन्नपुच्छशरीरान्तराले जीवस्यासत्त्वात् , तदसत्त्वं च तदग्रहणात् , तर्हि तत्तदग्रहणमौदारिकशरीदररूपेण सर्वथा वा ?, न तावदाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात्, द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं, दीपरश्मीनामिव भित्त्यादिकमन्तरेण विनोदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य वा सतोऽपि जीवस्याग्रहणात् , तथा चोक्तम्-"गज्झामोत्तिगयातो णागासे जह पदीवरस्सीतो। तह जीवलक्ख १ अथ स्कन्ध इव संघातभेदधर्मा स तदापि सर्वेषाम् । अपरापरसंचारे सुखादिगुणसांकर्य प्राप्तम् ॥ १॥२ अमूर्त्तद्रव्यत्वात् अकुतकत्वात् अविकारदर्शनाच्च । अविनाशकारणत्वाच्च नभस इव न खण्डशो नाशः ॥ १॥ नाशे च सर्वनाशो जीवस्य न स च जिनमतत्यागः । ततश्चानिर्मोक्षो दीक्षावैफल्यदोषश्च ॥२॥ ३ ग्राह्या मूर्तिगतत्वात् न आकाशे यथा प्रदीपरश्मयः । तथा जीवलक्ष ॥१७॥ Sain Educatie For Privale & Personal use only LADhinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy