SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. य अणंतविसेसो य, एते छत्तीसं, एकेकमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी णोअपुढवी, एवमबादिष्वपि, ६ तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, णोपुढवी देहत्ति न किंचि देति, पुढविवइरित्तं वा पुणो बृहद्वृत्तिः है देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराश्च गोष्ठमाहिलाः स्पृष्टमबद्धं प्ररूप॥१७॥ यन्ति यथा तथाऽऽह दसपुरनगरुच्छुघरे अजरक्खिय पुसमित्ततियगं च । गुट्ठामाहिल नव अट्ठ सेसपुच्छा य विंझस्स १७५/ | व्याख्या-अस्याः संस्कारः सुकरः ॥ १७५ ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरनयरे समुप्पण्णा ॥१॥ ते देविं-| १ अनन्त्यविशेषश्च, एते पत्रिंशत् , एकैकस्मिंश्चत्वारों विकल्पा:-पृथ्वी अपृथ्वी नोपृथ्वी नोअपृथ्वी, ततः पृथ्वी देहीति मृत्तिका *ददाति, अपृथ्वी देहीति तोयादि, नोपृथ्वी देहीति न किञ्चिद्ददाति, पृथ्वीव्यतिरिक्तं वा पुनर्ददाति, नोअपृथ्वी देहीति न किञ्चिद्ददाति, ४ एवं यथासंभवं विभाषा । २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिगतात् वीरात् । अबद्धिकानां दृष्टिदशपुरनगरे समुत्पन्ना ॥१॥ ते देवे ॥१७२॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy