________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य.
य अणंतविसेसो य, एते छत्तीसं, एकेकमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी णोअपुढवी, एवमबादिष्वपि,
६ तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, णोपुढवी देहत्ति न किंचि देति, पुढविवइरित्तं वा पुणो बृहद्वृत्तिः
है देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराश्च गोष्ठमाहिलाः स्पृष्टमबद्धं प्ररूप॥१७॥ यन्ति यथा तथाऽऽह
दसपुरनगरुच्छुघरे अजरक्खिय पुसमित्ततियगं च । गुट्ठामाहिल नव अट्ठ सेसपुच्छा य विंझस्स १७५/ | व्याख्या-अस्याः संस्कारः सुकरः ॥ १७५ ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरनयरे समुप्पण्णा ॥१॥ ते देविं-|
१ अनन्त्यविशेषश्च, एते पत्रिंशत् , एकैकस्मिंश्चत्वारों विकल्पा:-पृथ्वी अपृथ्वी नोपृथ्वी नोअपृथ्वी, ततः पृथ्वी देहीति मृत्तिका *ददाति, अपृथ्वी देहीति तोयादि, नोपृथ्वी देहीति न किञ्चिद्ददाति, पृथ्वीव्यतिरिक्तं वा पुनर्ददाति, नोअपृथ्वी देहीति न किञ्चिद्ददाति, ४ एवं यथासंभवं विभाषा । २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिगतात् वीरात् । अबद्धिकानां दृष्टिदशपुरनगरे समुत्पन्ना
॥१॥ ते देवे
॥१७२॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org