________________
SAXSLUSIVASNALCOMECCCCCCCC
व्याख्या-विनीयते-अपनीयतेऽनेन कर्मेति विनयः, सच पूर्व-दशवकालिकविनयसमाधिनामाध्ययने उद्दिष्टउक्तः पूर्वोद्दिष्टः, स्थानाशून्यार्थ तदुक्तमेव किञ्चिदुच्यते-'विणयस्स य सुतस्स य णिक्खेको होइ दुण्ह य चउक्को। दधविणयम्मि तिणिसो सुवण्णमिति एवमातीते ॥१॥ लोकोवयारविणओ अत्यनिमित्तं च कामहेउं च । भयविणयमोक्खविणओ विणओ खलु पंचहा ओ ॥२॥ अब्भुट्ठाणं अंजलि आसणदाणं च अतिहिपूया य। लोगोवयारविणो देवयपूया य विभवेणं ॥३॥ अन्भासवत्तिछंदाणुवत्तणा देसकालदाणं च । अब्भुटाणं अंजलि आसणदाणं च अत्थकए ॥४॥ एमेव कामविणओ भए य यव आणुपुबीए। मोक्खंमिवि पंचविहो परूवणा तस्सिमा होइ ॥५॥ दंसणणाणचरित्ते तवे य तह ओवयारिए चेव । एसो य मोक्खविणओ पंचविहो होइ णायबो॥६॥ दवाण सब
१ विनयस्य च श्रुतस्य च निक्षेपो द्वयोश्च चतुष्कको भवति । द्रव्यविनये तिनिशः सुवर्णमिति एवमादिकः॥१॥२ समाहीए इति द०अ०९ |३ सुवण्णमिच्चेवमाईणि द०अ०९ नि०। ४ लोकोपचारविनयोऽर्थनिमित्तं च कामहेतोश्च । भयविनयो मोक्षविनयो विनयः खलु पञ्चधा ज्ञेयः॥२॥ अभ्युत्थानमञ्जलिरासनदानं चातिथिपूजा च । लोकोपचारविनयो देवतापूजा च विभवेन ॥ ३ ॥ अभ्यासवर्तिता छन्दोऽनुवर्तना देशकालदानं च । अभ्युत्थानमञ्जलिरासनदानं चार्थकृते ॥ ४ ॥ एवमेव कामविनयो भये च नेतव्य आनुपूर्व्या । मोक्षेऽपि पञ्चविधः प्ररू
पणा तस्येयं भवति ॥ ५॥ दर्शनज्ञानचारित्रेषु तपसि च तथौपचारिके चैव । एष च मोक्षविनयः पञ्चविधो भवति ज्ञातव्यः ॥६॥ टू द्रव्याणां सर्वभावा उपदिष्टा ये यथा जिनेन्द्रैः। तांस्तथा श्रद्दधाति नरो दर्शनविनयो भवति तस्मात् ॥ ७ ॥ ज्ञानं शिक्षते ज्ञानं गुणयति |
Jain Ede
l mational
For Privale & Personal use only
www.jainelibrary.org