________________
अध्ययनम्
उत्तराध्य. पावणेऊणं सुयाणुसारेणं । विणयसुयं आउजं चउसुंपि कमेण भावसं ॥२॥ जेण सुहप्पज्झयणं अज्झप्पाणयणमहिय बृहद्वृत्तिः
द्रणयणं वा । बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥३॥ अक्खीणं दिजंतं अबोच्छित्तिणयतो अलोगो क्व।
आओ णाणाईणं झवणा पावाण कम्माणं ॥४॥ प्रकटार्थी एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य-पुण्यस्या॥१५॥
त्मन्याधिक्येनायन-गमनं ततो भवति, पठ्यते वा-सुहज्झप्पयणं'ति, तत्र शुभं-सक्लेशविरहितमध्यात्म-मनः तत्रायनमर्थादात्मनः ततः, (अध्यात्मस्थानयनं प्रापणमात्मनि ततो भवति ) तथाऽधिकं नयनं-प्रकर्षवत्प्रापणं, कस्य ?-बोधस्य-तत्त्वावगमस्य संयमस्य वा-पृथिव्यादिसंरक्षणात्मकस्य मोक्षस्य वा-कृत्स्नकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः' अव्यव|च्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः। तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाहविणओ पुद्दिट्रो सुयस्स चउकओ उ निक्खेवो। दवसुय निण्हगाइ भावसुय सुए उ उवउत्तो ॥२९॥ ध्यात्मानयनमधिकनयनं वा । बोधस्य संयमस्य च मोक्षस्य वा ततस्तद्ध्ययनम् ॥ ३२ ॥ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां कर्मणाम् ॥ ३३ ॥ एताश्चतस्रोऽपि आवश्यकनियुक्तिगाथाः सोपयोगतरा इति च संस्कृता ज्ञेयाः
॥१५॥
Jain Educa
t ional
For Privale & Personal Use Only
Ininelibrary.org