SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १६ ॥ | भावा उवइट्ठा जे जहा जिणिंदेहिं । ते तह सद्दहइ नरो दंसणविणओ भवइ तम्हा ॥ ७ ॥ नाणं सिक्ख नाणं गुणेइ नाणेण कुणइ किच्चाई । णाणी णवं ण बंधइ णाणविणीओ हवइ तम्हा ॥ ८ ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । णवमण्णं च न बंधइ चरितविणओ हवइ तम्हा ॥ ९ ॥ अवणेइ तवेण तमं उवणेइ य सग्गमोक्खमप्पाणं । तवनियमनिच्छियमई तवोविणीओ हवइ तम्हा ॥ १० ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तहय अणासायणाविणओ ॥ ११ ॥ पडिरूवो खलु विणओ काइयजोगो य वायमाणसिओ । अट्ठचउबिहदुविहो परूवणा तस्सिमा होइ ॥ १२ ॥ अन्भुट्ठाणं अंजलि आसणदाणं अभिग्गह किती य । सुस्सूसण अणुगच्छण संसाहण काय अट्ठविहो ॥ १३ ॥ हियमियअफरुसवाई अणुवीईभास वाइओ ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न बध्नाति ज्ञानविनीतो भवति तस्मात् ||८|| अष्टविधं कर्मचयं यस्माद्रिक्तं करोति यतमानः । नवमन्यच्च न बध्नाति चारित्रविनयों भवति तस्मात् ॥ ९ ॥ अपनयति तपसा तम उपनयति च स्वर्गमोक्षमात्मानम् । तपोनियमनिश्चितमतिस्तपोविनीतो भवति तस्मात् ॥ १० ॥ अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं तथा च अनाशातनाविनयः ॥ ११ ॥ प्रतिरूपः खलु विनयः कायिकयोगश्च वाचिको मानसिकः । अष्टविधः चतुर्विधः द्विविधः प्ररूपणा तस्येयं भवति ।। १२ ।। अभ्युत्थानमजलिरासनदानमभिग्रहः कृतिकर्म च । शुश्रूषणमनुगमनं संसाधनं कायिकोऽष्टविधः || १३ || हितमितापरुषवादी अनुवीच्य भाषी वाचिको Jain Educaticational For Private & Personal Use Only अध्ययनम् १ ॥ १६ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy