________________
उत्तराध्य.
बृहद्वृत्तिः ॥१६०॥
काणं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोदसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्पन्नो । सेयविया णयरी, पोलासं उज्जाणं, तत्थ अज्जासाढा णाम आयरिया वायणायरिया य, तेसिं च बहवे सीसा आगा| ढजोगपडिवन्नया अज्झायंति, तेसिं रत्तिं विसूइया जाया, णिरुद्धा वाएण, ण दे (चे) व कोइ उवट्ठवितो जाव कालगया, सोहम्मे णलिणिगुम्मे विमाणे उबवण्णा, ओहिं परंजंति, जाव पेच्छति तं सरीरगं, ते य साहुणो आगाढजोगपडिवण्णगा, एएऽवि ण जाणंति, ताहे तं चैव सरीरं अणुपविट्ठो, पच्छा उटुवेन्ति, वेरत्तियं पकरेह, एवं तेण तेसिं दिवप्पभावेणं लहुं चैव समाणियं, पच्छा णिप्फण्णेसु तेसु भणंति-खमह भंते ! जमेत्थ मए असंजएण वंदा| विया, अहं अमुगदिवस कालगतिलतो, एवं सो खामेत्ता गतो, तेऽवि तं सरीरगं छड्डेऊण इमे एयारूवे अन्भत्थिए
१ तस्मिन् काले तस्मिन् समये श्रमणाद्भगवतः द्वे वर्षशते चतुर्दशोत्तरे सिद्धिं गतात्, तदा तृतीय उत्पन्नः । श्वेताम्बी नगरी, पोलासम्मुद्यानं, तत्र आर्याषाढा नाम आचार्या वाचनाचार्याश्च तेषां च बहवः शिष्या आगाढयोगप्रतिपन्ना अधीयन्ते तेषां रात्रौ विसूचिका जाता, निरुद्धा (निरुद्धचेष्टा) वातेन, नैव कोऽप्युत्थापितः यावत्कालगताः, सौधर्मे नलिनीगुल्मे विमाने उत्पन्नाः, अवधिं प्रयुञ्जन्ति, यावत्प्रेक्षन्ते तच्छरीरकं, तांश्च साधून आगाढयोगप्रतिपन्नान्, एतेऽपि न जानन्ति तदा तदेव शरीरमनुप्रविष्टाः, पञ्चादुत्थापयन्ति, वैरात्रिकं प्रकुरुत, | एवं तेन तेषां दिव्यप्रभावेण लघ्वेव समापितं, पश्चात् निष्पन्नेषु तेषु भणन्ति-क्षमध्वं भगवन्तः ! यदत्र मयाऽसंयतेन वन्दनं दापिताः, अह| ममुकस्मिन् दिने कालगत: ( आसीत् ), एवं स क्षमयित्वा गतः, तेऽपि तच्छरीरकं त्यक्त्वा इमान् एतद्रूपान् अभ्यर्थितान् ( संकल्पान् )
Jain Educaticational
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥१६०॥
jainelibrary.org