SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कुसणस्स वत्थस्स, ते जाणंति-एस पच्छा पुणो दाहिति, पच्छा पाएसु पडितो, सयणं च भणति-वंदेह, साहू पडिलाभिया, अहो अहं धन्नो ! जं तुम्भे ममं चेव घरमागया, ताहे भणंति-किह धरिसिया ? अम्हे, ताहे सो भणति-णणु तुम्भं सिद्धंतो पजंतवयवमेत्ततोऽवयवी, यदि सचमिणं तो का विहंसणा? मिच्छमिहरा उ, तुम्भे मए ससिद्धतेण पडिलाभिया, जदि णवरि वद्धमाणसामिस्स तणएण सिद्धतेण तो पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! संमं पडिचोयणा, ताहे पच्छा सावएण पडिलाभिया, मिच्छादुक्कडं च णं कयं, एवं ते सच्चे संबोहिया आलो इयपडिकंता विहरंति ॥ यथा अव्यक्ता आषाढात्तथाऽऽहहैसियवियपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मि नलिणगुम्मे रायगिहे पुरि य बलभद्दे १६९/४ व्याख्या-अक्षरार्थः सुगमः ॥ १६९ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् १ सूपस्य वस्त्रस्य, ते जानन्ति-एप पश्चात् पुनर्दास्यति, पश्चात् पादयोः पतितः, स्वजनं च भणति-वन्दध्वं, साधवः प्रतिलम्भिताः, अहो अहं धन्यो यद्यूयं ममैव गृहमागताः, तदा भणन्ति-किं धर्षिता वयं ?, तदा स भणति-ननु युष्माकं सिद्धान्तः पर्यन्तावयवमात्रोऽवयवी, यदि सत्यमिदं तदा का विधर्षणा ?, मिथ्यादुष्कृतमितरथा तु, यूयं मया स्वसिद्धान्तेन प्रतिलम्भिताः, यदि नवरं वर्धमानस्वामिनः सत्केन सिद्धान्तेन तदा (युष्मान ) प्रतिलम्भयामि, अत्र संबुद्धाः, इच्छाम आर्य! सम्यक् प्रतिचोदना, तदा पश्चात् श्रावकेण प्रतिलम्भिताः, ६ मिध्यादुष्कृतं च कृतम् , एवं ते सर्वे संबोधिता आलोचितप्रतिक्रान्ता विहरन्ति । JainEducation For Privale & Personal use only wronaw.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy